SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ व्याससम्मत ब्रह्मसूत्र भाप्यनिर्णयः ( इयः पादः) रजतम्रमवारणाय, तथा स्वपक्षस्थापनानन्तर परपक्षनिरसनमपि प्रयोजन स्वपक्षदाय, सम्माविताऽप्रत्याशितम्रान्तिनिवारणाय च । अतः अस्मिन् द्वितीये अध्याये परपक्षखण्डनद्वारा अविरोधप्रदर्शनं अतीव युक्तियुक्तम् आजानिकाक्षानुरू५ च । तेन अन्य प्रथमे पादे स्वमतोપરિ પવૃતાક્ષેપસ્ય જુવિનૈવ નિરસન છત, દ્વિતીયે પાટે “વિપશ્ય વિષમૈષધ તિવત્ युक्तिवादिना परेषा मते युक्तिविरोधस्यैव प्रदर्शनं कृतं, तृतीये चतुर्थे च पादद्वये परोझावितश्रुतिविरोधस्थापि निराकरणं कृतम् । स्वमतसमर्थनासमर्थस्य परमतेनापि परमतपराभवप्रचेष्टानिरसनवत् । अत युक्तमेतत् विरोधपरिहारप्रदर्शनम् एतद् द्वितीयाध्यायस्य । एवं च यदि एतदध्यायान्तर्गतपादचतुष्टयस्य समालोचनफलम् अत्र समाहियते तदा तद् इत्थमेव भवति | प्रथमपादे । द्वितीयादे तृतीयपादे चतुर्थपादे । अधिकरण- अधिकरण- अधिकरण- अधिकरणरच- अरच- रच- अरच- रच- अरच- रच- अरचनाया-नाया नाया नायों नायां नायाँ नाया नाया दोष को दोष दोष. दोष दोषः दोष शकर भास्कर रामानुजः નિખ્યા भाष्यकारा ० ० ० ० x x o m2 ० ० xnxx ० ० 22. TM है ० ० Mar marror मध्व श्रीकण्ठ. ० ० MP4 श्रीपतिः - बल्लम સમષ્ટિ | २० १०। ८ । ३३ / ९ | १० | १२ | १०९ एवं च રામાનુનમાળે १६ दोषाः तत्र रचनाया ११ अरचनाया ५ निम्बाक , २०,, ,, । १० , १०, मध्व , ३२ , १८ , १४ " श्रीक०४ , १५ ,, ,, ९ , ६ , श्रीपति , ७ , २ , ५ " * बल्लभ , १९ , , १० , ९ , एतेन केवलं शंकरभास्करमाप्ययो. दोपाभाव ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy