SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ १०८ व्याससम्मत ब्रह्मसूत्रमाप्यनिर्णयः ( इयः पादः) तत्र “श्रेष्ठः” इति प्रथमान्तपदस्य सत्त्वात् अस्य अधिकरणामकत्वं युज्यते एव । चकारस्य विधेयमेदवोधकत्वात् नात्र अधिकरणारम्भे पाधा कापि वर्तते । चतुर्थसामान्यनियमात त्रयोदशविशेषनियमाच्च । अत्र रामानुज-श्रीपति-भाप्यद्वयमध्ये अधिकरणस्य अनारमात् तयोरेव दोषः । ५रसूत्रे चतुर्पु भाष्येषु अधिकरणामात अत्रैव अधिकरणसमाप्तिः । 4.1 परसूत्रे चतुg भाव्या क्रियाधिकरणमा सुत्रस्य वायुक्रिये" पद ___ अत्र “न वायुक्रिये पृथगुपदेशात्” २।४।९ (२७८) इति सूत्रस्थ "वायुक्रिये" पदात् अस्य "वायुक्रियाधिकरण” नाम । तत्र शाकर-भास्कर-रामानुज-श्रीपति-माप्येषु अत्र अधिकरणं रचित्तम् । शकर भास्कर मतद्वये तु एतत् पञ्चमम् अधिकरणम् । रामानुज-श्रीपतिमते च चतुर्थम् अधिकरणम् । शंकर-भास्कर-रामानुजमाप्येषु अत्र चत्वारि सूत्राणि गृहीतानि । श्रीपतिमाप्ये तु पञ्च सूत्राणि गृहीतानि । निम्बाकभाष्ये तदीयचतुर्थाधिकरणस्य पसु सूत्रेषु एतत् द्वितीय सूत्रम्, माध्वभाष्ये तदीपषष्ठाधिकरणस्य सूत्रद्वयमध्ये एतद् हि द्वितीयं सूत्रम् । श्रीकण्ठभाष्ये तदीयचतुर्थाधिकरणस्य पञ्चसु सूत्रेषु द्वितीयं सूत्रम् । श्रीपति-भाये तदीयचतुर्थाधिकरणस्य पञ्चसु सूत्रोषु एतत् प्रथमं सूत्रम् । वल्लभभाप्ये तदीयचतुर्थाधिकरणस्य सूत्रद्वयमव्ये द्वितीय सूत्रम् इति विशेषः । तेन निम्बार्क-मध्व-श्रीकण्ठ-वल्लभ-भाष्येषु अधिकरणस्य अनारम्भात् तेषामेव दोषस्पर्श । तानि च सूत्रचतुष्टयम् १। “न वायुक्रिये पृथगुपदेशात” २।४।९ / ३। अकरणत्वाच न दोषस्तथाहि दर्शयति (२७८) २।४।११ (२८०) २। चक्षुरादिवत् तु तत्सहशिष्ठ्यादिभ्यः । ४। पञ्चतिमनोवद् व्यपदिश्यते २।४।१० (२७९) । २।४।१२ (२८१ ) अत्र (१) “न वायुक्रिये पृथगुपदेशात्” २।४।९ (२७८) इत्यत्र “वायुक्रिये" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्व नियमानुगतम् एव । चतुर्थसामान्यनियमात् । नि-म-श्रीव-भाप्येषु अधिकरणस्य अरचनाया दोषः । (२) "चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्य.” २।४।१० (२७९) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्मकत्वम्। चक्षुरादिवत् इत्यत: प्रथमान्तपदस्य अध्याहारेऽपि शानिरासक-तु-शब्दयोगात् न तसिद्धिः । चतुर्थसामान्यनियमात् । अयोदशविशेषनियमाच्च । मध्व बल्लभभाष्यद्वयमध्ये अधिकरणारम्भात् तयोरेव दोषः । (३) "अकरणत्वाच न दोषस्तथाहि दर्शयति" २।४।११ (२८०) इत्यत्र “दोषः इति प्रथमा-तपसत्त्वेऽपि हेतुसमुच्चायकचकारस्या सत्त्वात् नास्थ अधिकरणारभकत्वं युक्तम् । तच्च सर्वसम्मतमेव । चतुर्थसामान्यनियमात् पाठविशेष नियमाच । ( ४ ) “पञ्चेवृत्तिर्मनोवद् व्यपदिश्यते” २।४।१२ (२८१) इत्यत्र “पञ्चवृत्ति" इति
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy