SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ पञ्चगी सरणिः सूत्रविभागप्रदर्शनपरा। ( १ अ०३ पा०) ११३ ३५।९८ क्षत्रियत्वगतश्चोत्तरत्र चैत्ररथेन लिंगात् ( क्षत्रियत्वावगतेश्च (रा० ) क्षत्रियत्वगतेश्च ( श्री० ) । उत्तरत्र चैत्ररथेन लिंगात् (रा० श्री० ) , ३८१०१ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च (श्रवणाध्ययनार्थप्रतिवात् (रा० नि० श्री०) स्मृतेश्च ( रा० नि० श्री० ) (१ अ० पा० ४) ११४ ५।१११ वदतीति चेन्न प्राजो हि प्रकरणात्--- (वदतीति चेन्न प्राज्ञो हि (म० ) । प्रकरणात् (म० ) , २६।१३२ आत्मकृतः परिणामात् (आत्मकृतेः (रा० श्री० ) परिणामात् ( रा० श्री० ) '२।१ ११।१४५ तकीप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसंग--- . (तर्काप्रतिष्ठानादिति ( रा० श्री० ) । अन्यथानुमेयमिति चेदेवमप्यनिक्षिप्रसंग. (रा० श्री० ) २।३ ६।२२२ प्रतिज्ञाहानिरव्यतिरेकाच्छन्देभ्य ---- प्रतिज्ञाहानित्यतिरेकात् (रा० श्री० ) १ शब्देभ्यः ( रा० श्रो०) ,, १२।२२८ पृथिव्यधिकारपशब्दान्तरेभ्यः---- पृथिवी (रा० नि० श्री० ) अधिकाररूपशब्दान्तरेभ्य. ( रा० नि० श्री०) . ३६१ ८।२९९ कृतात्ययेऽनुशयवान् दृस्मृतिभ्यां यथेतमनेव च--- कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ( म० पल० ) । यथेतमनेव च ( म० वल०)
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy