SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ 2: १७४."'.. एतत्सरणित प्रथमतअवगम्यते शंकरमतेन ५५५ सूत्राणि १९१ अधिकर । भास्करमतेन ५४१ , १८९ रामानुजमतेन । ५४५ । १५७. । નિશ્વામિતેન ૪૬ मध्वमतेन ५६४ , २२३ , श्रीकण्ठमतेन ५४५ , १८१...." श्रीपतिमतेन ' ५४४ पल्लममतेन ५५४ , १६० " विज्ञानभिक्षुमतेन ५५५ , न नितिानि .. , बलदेवमतेन ५५६. , . , इति । । एव च दृश्यते ब्रह्मसूत्रार्थविषये न कोऽपि अन्येन, केनापि सह ऐकमत्यं भजते इति । एतादृशे मतभेदे दृष्टे आशंक्यते ब्रह्मसूत्रग्रन्थस्य व्याससम्मत अर्थ. न केनापि कृत, कृतश्चेत् नान्यः स व्याससम्मतत्वेन अनुमोदित अभवत् कदाचिदपि । अथवा न कोऽपि व्याससम्मतसूत्रार्थम् आविष्कतुं शशाक इति । किम् अधिक भविष्यत्कालेऽपि कोऽपि तथा कर्तुं शयात् इत्यपि न आशास्महे । सर्वं भाष्यकार एतादृशयुक्तिनैपुण्येन सूत्रार्थयोजना कृता, यत् तस्य दोषप्रदर्शनम् असाध्यमेव प्रतिभाति । एतदपि पुनशसंख्यकमुद्रितमाप्यालोचनफलमेव । बहूनि अमुद्रितानि भाष्यादीनि इदानीमपि उपलभ्यन्ते, यथा यादवप्रकाशभाष्यम्, नील. कण्ठभाष्यम् इत्यादीनि, तेषु सर्वेषु दृष्टेषु व्याससम्मतभाष्यनिर्णयाशा समूलधात विहन्यते एव । य. कोऽपि सम्प्रदायप्रवत्तक अभवत्, स एव ब्रह्मसूत्रभाष्य रचयामास, स एव व्यासवाक्य स्वमतप्रामाण्य दृढयामास । एव च तस्य भाष्यमपि अनन्यसाधारण जातम्, न केनापि सह तस्यापि मतैक्यम् अभवत् । एव च व्याससम्मतभाष्यविनिर्णयाशा सुदूरपराहता एव भवति । सूत्रपाठे, अतिरिक्तसूत्रग्रहणे, गृहीतसूत्रवर्जने, सूत्रद्वयसंयोगे, सूत्रविभागे, सूत्रपाठकमे, तेन सूत्रसंख्याया, ततश्च अधिकरणरचनाया सर्वत्र एतादृश भृशश मतभेदो जात, यत् सूत्रार्थे व्याससम्मतिनिरूपणं नितरा सुदुष्करमेव । तथापि आशामरीचिका दुष्परिहरणीया। श्रुत्येकपरायणव्यासस्य मतापगति विना न किंचित् अस्माक श्रुतिकारणपराणा सन्तोषम् आवहति। अतोऽत्र प्रथम पन्था अयम् एकः મમ્મામિ વાત થ વિભિન્નમાર યાદી સુત્રપાઠાદિલ હીત તતસ્તે તત્વનુસરબેન याशाधिकरणरचना कृता सा अधिकरणरचना अधिकसम्मत्या यदि व्याससम्मतत्वेन
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy