SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५० भगवान महावीर के हजार उपदेश १८७ नाणसपसन्ने ण जीवे चाउरन्ते, ससारकन्तारे न विणस्सड । १८८ एगे नाणे १८६ दुविहे नाणे पण्णत्ते, तजहापच्चक्खे चेव, परोक्खे चेव । १६० सुयस्स आराहणयाएण अन्ताण खवेड । १६१ नाणेण विणा न हुति चरणगुणा । १९२ जहा सा नईणपवरा, सलिला सागरंगमा । सीया नीलवन्तपवहा, एव हवइ बहुस्सुए ॥ १६३ जहा से नगाणपवरे सुमहं मन्दरे गिरी। नाणोसहिपज्जलिए, एव हवइ बहुस्सुए। १६४ जहा से सयभूरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं हवइ वहुस्सुए । १८७ उत्त० २९१५६ १६० उत्त० २६।२४ १६३. उत्त० १११२६ १८८ स्था० ११४३ १६१ उत्त० २८१३० १६४. उत्त० १११३० १८६ स्था० २।१७१ १६२ उत्त० ११।२८
SR No.010166
Book TitleBhagavana Mahavira ke Hajar Updesh
Original Sutra AuthorN/A
AuthorGaneshmuni
PublisherAmar Jain Sahitya Sansthan
Publication Year1973
Total Pages319
LanguageHindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy