SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः अणुभाष्यम् । ७२ पृष्ठाङ्काः । ७ अतोन्याधिकरणम् । १७ एकेषां पुष्टिभक्तानां प्रारब्धाप्रारब्धयोः सुकृतदुष्कृतयोरुपभोगं ३१३ विनैव नाशः । तत्र प्रमाणं तु ज्ञानानाश्यप्रारब्धकर्माक्षेपकश्रुतेर्भिन्ना तस्य दायमित्याद्या श्रुतिः । १८ ननु ज्ञानेनाप्यनाश्यं प्रारब्धं कथं पुष्टिमार्गे भगवत्कृपातो ३१४ नश्यतीति चेत्तत्राह - भगवज्ज्ञानशक्तेरंशभूता जीवनिष्ठा विद्या । एवं च यदेवेत्यादिश्रुत्या भगवच्छक्त्यंशभूतविद्यासंबन्धाद्यदि कर्मापि वीर्यवत्तरं भवति तर्हि साक्षात्तत्कृपया प्रारब्धनाशः कथं दुष्करः । चतुर्थाध्यायस्य द्वितीयः पादः ४ । २ ॥ १ वाङ्मनोधिकरणम् । १९ लिङ्गस्थूलशरीरे त्यक्त्वा भगवल्ली लोपयोग्यालौकिकदेहसंप - ३१५ त्यनन्तरं भोगसंपत्तिं लभते सोभुत इति श्रुतेः ॥ १ पुष्टि भक्तानां भगवदानन्दप्राप्तौ भगवति लये प्रथमं वाङ्म- ३१६ नसि संपद्यते । एवं भावात् पूर्वं मनस्येव भगवतो दर्शनात् । दर्शनाभावे वेण्वादिशब्दश्रवणेनापि सर्वेन्द्रियैः स्वरूपानुभभवेच्छा जन्यत इति शब्दाचेत्युक्तम् । २ पूर्वोक्तहेतुभ्यामेव सर्वेन्द्रियाणि वाग्लयानन्तरं मनसि ३१८ लीयन्ते । ३ सर्वेन्द्रिययुक्तं मनः प्राणे लीयते । प्राणबन्धनं हीत्युत्तरश्रुति- ३१८ वाक्यात् । ४ भगवता पुष्टिमार्गेङ्गीकृत इत्यादिहेतुभ्यः स मनोयुक्तः प्राणो- ३१९ ध्यक्षे भगवति संपद्यते ॥
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy