SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ अणुमाग्यम् अन्तरा चापि तु तदृष्टेः... ... २९१ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् १२१ अन्तरा भूतयामवत्स्वात्मनः ... २४३ अभिव्यक्तरित्याश्मरथ्यः ... ... अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति अभिसंध्यादिष्वपि चैवम् ... ... १५७ चेन्नाविशेषात् ... ... १४ अभ्युपगमेप्यर्थाभावात् ... ... अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशात् ६३ अम्बुपदग्रहणात्तु न तथात्वम् ... १९४ अन्तवस्वमसर्वज्ञता वा ... ... १३८ अरूपवदेव हि तत्प्रधानस्वात् अन्तस्तद्धर्मोपदेशात् ... ... ४० अर्चिरादिना तत्प्रथितेः ... ... . अन्त्यावस्थितेश्योभयनित्यत्वादविशेषः १७ अर्भकौकस्त्वात्तव्यपदेशाच्च नेति चेन अन्यत्राभावाच न तृणादिवत् ... १३० निचाय्यवादेवं व्योमवच्च ... ५६ अन्यथात्वं शब्दादिति चेन्नाविशेषात् २१५ अल्पश्रुतेरिति चेत्तदुक्तम् ... ... अन्यथानुमितौ च ज्ञशक्तिवियोगात् १७१ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाअन्यथाभेदानपपत्तिरिति चेन्नोपदेशा- हृदि हि ... ... ... न्तरवत् ... ... ... २ अवस्थितेरिति काशरुत्स्नः ... ११५ अन्यभावव्यावृत्तेश्च ... ... ७८ अविभागेन दृष्टत्वात् ... ... ३७ अन्याधिष्ठिते पूर्ववदभिलापात् ... १८० अविभागो वचनात् ... ... ३२७ अन्यार्थे तु जोमिनिः प्रश्नव्याख्याना- अविरोधश्चन्दनवत् ___... ... १४८ ___ भ्यामपि चैवमेके ... ... अशुद्धमिति चेन्न शब्दात् ... १८१ अन्यार्थश्य परामर्शः ... ... अश्मादिवच्च तदनुपपत्तिः ... १२६ अन्वयादिति चेत्स्यादवधारणात् ... २१ अश्रुतत्त्वादिति चेन्नेष्टादिकाग्णिां प्रतीतेः१७१ अपरिग्राश्चात्यन्तमनपेक्षा ... | असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ५४ अपि सप्त ... ... ... ... १७७ असदिति चेन्न प्रतिषधमात्रत्वात् १२१ अपि स्मर्यते ... ... ... ८६ असव्यपदेशान्नेति चेन्न धर्मान्तरण अपि स्मयते ... वाक्यशेषात् ... ... ... अपि स्मर्यते ... ... ... २८८ असंततेश्याव्यतिकरः ... ... १५६ अपि स्मर्यते ... ... ... २९१ असंभवस्तु सतोनुपपत्तेः ... १२ अपि चैवमेके ... ... ... १९० असार्वत्रिकी ... ... ... २७३ अपि संराधने प्रत्यक्षानुमानाभ्याम् १९६ अस्ति तु ... ... ... अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्... १२२ अस्मिन्नस्य च तद्योगं शास्ति अप्रतीकालम्बनान्नयतीति बादरायण अस्यैव चोपपत्तेरूष्मा उभयथादोषात्तत्क्रतुश्च ... १२ अबाधाच... ... ... ... २८८ | आकाशस्तल्लिङ्गात् अभावं बादरिराह सेवम् ... ... ३५० आकाशे चाविशेषात. ... .... १३7 अभिष्योपदेशाच... ... .... ११७ आकाशोन्तरत्वादिव्यपदेशात् ... ९७ आ
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy