SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ श्रीमद्वाल्लभभाण्यापाठानुसारतः श्रीमद्बादरायणप्रणीत ब्रह्मसूत्राणां वर्णानुक्रमः। -20000० ५७ . २७१ अतोन्यापि होकेषामुभयोः .. ३१३ अंशो नानाव्यपदेशादन्यथा चापि दाश अत्ता चराचरग्रहणात् ... ... कितवादित्वमधीयत एके ... १५४ अथातो ब्रह्मजिज्ञासा ... ... अदृश्यत्वादिगुणको धर्मोक्तेः ... अकरणत्वाचन दोषस्तथाहि दर्शयति १६१ | अदृष्टानियमात् ... ... अक्षरधियां त्ववरोधः सामान्यतदावा अधिकं तु भेदनिर्देशात् ... भावाभ्यामीपसइवत्तदुक्तम् ... २४० अधिकोपदेशात्तु बादरायणस्यैवं अक्षरमम्बरान्तधृतेः ... ... ७७ तदर्शनात् ... ... अमिहोत्रादि तु तत्कार्यायैव तदर्शनात् ३१३ अधिष्ठानानुपपत्तेश्य ... ... १३८ अन्यादिगतिश्रुतेरिति चेन्न भानत्वात् १७० अध्ययनमात्रवतः ... ... अङ्गावबद्धास्तु न शाखामुहि अनभिभवं च दर्शयति ... ... २९. प्रतिवेदम् ... ... अनवस्थितेरसंभवाच्च नेतरः ... ६२ अङ्गित्वानुपपत्तेश्य ... ... अनारब्धकार्ये एव तु पूर्वे तदवधेः ३१२ अङ्गेषु यथाश्रयभावः ... अनाविष्कुर्वन्नन्वयात् ... ... २९९ अचलत्वं चापेक्ष्य... अनावृत्तिः शब्दादनावृत्तिः शब्दात् ३६० अणवश्य ... ... ... अनियमः सर्वासामाविरोधः शब्दा. अणुश्य ... ... ... नुमानाभ्याम् ... ... ... अत एव नित्यत्वम् .... अनिष्टादिकारिणामपि च श्रुतम् ... १७५ अत एव च सर्वाण्यनु .... अनुरुतेस्तस्य च... ... ... अत एव चामीन्धनाद्यनपेक्षा अनुज्ञापरिहारौ देहरुंबन्धाज्ज्योतिराअत एव चानन्याधिपतिः... दिवत् ... ... ... अत एव चोपमा सूर्यकादिवत् ... अनुपपत्तेस्तु न शारीरः ... ... अत एव न देवता भूतं च ... अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद. अत एव प्राण: ... ... ... दृष्ट श्य तदुक्तम् ... ... अतः प्रयोधास्मात् ... ... १८७ | अनुष्ठेयं बादरायणः साम्यश्रुतेः ... २७८ अतश्यायनेपि दक्षिणे .... ... १२९ अनुस्मृतेर्वादरिः ... ... ... ७१ अतस्त्वितरज्ज्यामो लिला....... २९१ | अनुस्मृतेश्च ... ... ... १३५ अतिदेशाच ... ... २५. अनेन सर्वगतत्वमायामशब्दादिभ्यः २०३ अतोनन्तेन तथा हि लिङ्गम् ... १९८ अन्तर उपपत्तेः ... ... ... ६. २३७
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy