SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यम्। सूत्राङ्काः पृष्ठाङ्काः। ५ नाभाव उपलब्धेरित्यधिकरणम् २८ कदाचित्क्वचिदुपलम्भाबाह्योर्थोस्तीत्यङ्गीकर्तव्यत्वाद्वाह्यार्था- १३५ ___भावोन युक्तः । २९ बाह्यार्थस्य बहुकालस्थायित्वेन स्वप्नादिदृष्टान्तो न संगच्छते। १३६ ३० बाह्यार्थं विना वासनाया अनुपपत्तेर्वासनया ज्ञानवैचित्र्यस्या- १३६ ङ्गीकारो न संगच्छते। ३१ आलयविज्ञानस्य क्षणिकत्वाद्वासनाया आधारोपि नास्ति। १३६ ३२ सर्वथानुपपद्यमानत्वान्माध्यमिकमतमसंगतम् ॥ १३६ ६ नकस्मिन्नसंभवादित्यधिकरणम् । ३३ सप्तभङ्गीनयः परस्परविरुद्धत्वादसंगतः । १३६ ३४ परमाणुभ्य एव सृष्ट्यङ्गीकारेणात्मनो वस्तुपरिच्छेदाङ्गीका- १३७ रादसर्वत्वं भवति। ३५ पर्यायेण तत्तत्परिमाणाङ्गीकारेवयवोपचयापचयाभ्यामात्म- १३७ नोपि विकारापत्तिः । संकोचविकासेपि विकारस्य दुष्परि हरत्वात् । ३६ पूर्वदोषपरिहाराय चोभयनित्यत्वं भवेदणुत्वं महत्त्वं वा। १३७ उभयथापि शरीरपरिणामो न भवतीति न तवार्थसिद्धिः ॥ ७ पत्युरसामञ्जस्याधिकरणम् । ३७ यदीश्वरो निमित्तमात्रं तदा केषांचित्सुखं दुःखं वेति तस्य १३७ वैषम्यनैघृण्ये तेनासंगतं तार्किकमतम् । ३८ जीवब्रह्मणोर्विभुत्वादजसंयोगस्यानिष्टत्वात् पतित्वामुपपत्तिः १३८ ३९ ईश्वरः किंचिदधिष्ठित एव जगत्करोतीति कल्पनीयम्। विक- १३८ ल्पासहत्वादधिष्ठानं नोपपद्यते तेनासंगतं तन्मतम् । ४० करणवदङ्गीकारेसंबन्धदोषः परिहतो भवति । तच्चायुक्तं १३८ भोगादिप्रसक्तेः।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy