SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः अणुभाष्यम् । ३८ पृष्ठाङ्काः । २ पुरुषामवदित्यधिकरणम् । ७ पवारूढोन्धो यथा गच्छति तथा पुरुषाश्लिष्टं तत्प्रेरितं वा १३१ प्रधानं महदादिसृष्टिं करोतीत्येकं मतम् । यथायः कान्तसंनिधौ लोहस्य क्रिया तथा पुरुषसंनिधानपात्रेण प्रधानस्य महदादिकर्तृत्वमिति द्वितीयम् । एतदाशङ्कय दूषयति प्रधानपुरुषयोर्व्यापकत्वेन संसर्गस्य संनिधेश्व सार्वदिकत्वापूर्वोक्तदोषस्तदवस्थ: । अनिर्मोक्षश्चाधिकस्तस्मान्मतद्र्यमप्यसंगतम् । त्यादिदूषणग्रासात् । १० सांख्यमतवृत्तीनां परस्परविरुद्धत्वादसंगतं तन्मतम् ॥ ३ महद्दीर्घत्यधिकरणम् । ८ प्रकृतिपुरुषयोरङ्गाङ्गित्वं नापपर्यंत । १३१ ९ प्रकारान्तरेणानुमितावपि न दोषपरिहारः कार्यक्रम्मपनुपप- १३१ १३१ ११ परमाणुनां स्वरूपं हस्वं परिमण्डलं च तयोर्यद्युपर्युपरि १३२ संयोगस्तदा कार्यं यष्टिवन्महत्स्यात् । यदि तिर्यक्कदा नौकादिवद्दीर्घं स्यात् । पुञ्जसंयोगस्तत्र परमाणुवाद इष्यते तस्तस्य वादस्या सांगत्यम् । १३२ १२ उभयथापि न परमाणुसंघट्टनमतो यणुकम्याभावः । १३ समवायो नाङ्गीकर्तुं शक्यः । संयोगेन तुल्यत्वात् । यथा १३२ संबन्धिनि संबन्धान्तरापेक्षैवं समवायस्यापि । तथा सत्यन - वस्थितिः । १४ परमाणोः कारणान्तरस्य च नित्यमेव सत्त्वात्सदा कार्य १३२ स्यात् । १५ रूपादिमत्त्वाङ्गीकारात्परमाणुष्व नित्यत्वम् । १३२ १६ रूपायङ्गीकारे तदनङ्गीकारे च दोषादसंगतः परमाणुकार- १३३ णवादः ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy