SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभाज्यतात्पर्यम् । १२८ सूत्राकाः पृष्ठाङ्काः॥ ३२ ब्रह्मणः प्रयोजनाभावात्कथं कर्तृत्वमित्याशङ्का । ३३ लोकवल्लीला भगवत इति समाधानम् । १२८ ३४ ब्रह्मणः सृष्टिकरणे जीवानां सुखदुःखसंभवाद्वैषम्यनैघृण्ये १२८ स्यातामित्याशङ्कय जीवकर्मसापेक्षत्वान्न ब्रह्मणि दोषः। कर्म सापेक्षत्वेपि नेश्वरत्वहानिः । ३५ प्रपञ्चप्रलयदशायां जीवानां कर्मसत्ता ब्रह्माविभागादित्याशङ्कय १२९ बीजाङ्करवत्प्रवाहानादित्वान्न दोष इति समाहितम् । ३६ उपपत्त्या श्रुतिस्मृत्योरुपलम्भाच्च जीवस्यानादित्वं सम- १२९ र्थितम् । ३७ ब्रह्मणः सर्वसमर्थत्वात्सर्वं संगच्छते ।। १२९ द्वितीध्यायस्य द्वितीयः पादः २ । २॥ १ रचनानुपपत्तेरित्यधिकरणम् । १ अचेतनस्य प्रधानस्य बुद्धिपूर्वकक्रियारूपा रचना नोपपद्यते। १२९ तस्याचेतनत्वेन क्रियाकारणभूताया बुद्धेस्तत्र वक्तुमशक्य त्वात् । २ यथा लोकरचना केवलादेवाचेतनादुपपद्यते तथा शुक्रशोणित- १३० जन्या शरीररचनापि । ३ दुग्धे दोहनाधिश्रयणयोश्चेतनकर्तकयोनिमित्तत्वेन दर्शनात् १३० नदीजले च मेघानां चेतनानां निमित्तत्वेन दर्शनान्नाचेतनस्य प्रधानस्य कारणत्वम् । ४ प्रधानस्यान्यापेक्षाभावात्सर्वदा कार्यकरणमेव । न व्यतिरे- १३० केण तूष्णीमवस्थानमुचितम् । ५ तृणपल्लवादयो न दुग्धभावेन परिणमन्ते । शृङ्गादावभावात् । १३. ततश्च न प्रधानं कारणम् । ६ प्रधानकारणवादाङ्गीकारोपि प्रेक्ष्यकारित्वाभावान्न पुरुषार्थः १३० सिध्यति ॥ ऊ [ अणुभाष्य ]
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy