SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यन् । पृष्ठाङ्काः। अथ द्वितीयाध्यायस्य प्रथमः पादः २॥१॥ १ स्मृत्यनवकाशदोषप्रसंग इत्यधिकरणम् । १ सांख्यस्मृतेर्मोक्षोपयोगित्वात्तत्प्रामाण्यमङ्गीकृत्य तदनुरोधेनैव १२० श्रुतिविप्रतिषेधः परिहार्यः । अन्यथा तद्वैयर्थ्यमित्याशङ्कय तत्प्रामाण्याङ्गीकारे अहं सर्वस्येति गीतास्मृतिविरोधः । तदप्रामाण्याङ्गीकारे च ब्रह्मकारणत्वबोधकश्रुतिविरोधः । अतो गीतास्मृतिप्रामाण्यमावश्यकं तेन श्रुतिविप्रतिषेधनिराकरणे कपिलस्मृतेर्न प्रामाण्यम् ॥ २ इतरेषामित्यधिकरणम् । २ प्रकृतिव्यतिरिक्तानां महदादीनामनुपलम्भात्तदुक्तयुक्तीनाम- १२१ प्रयोजकत्वम् ॥ ३ एतेन योग इत्यधिकरणम् । ३ पूर्वोक्तश्रुतिविरोधायोगस्मृतिरपि सांख्यवत्प्रधानकारणत्वांशे १२१ न प्रमाणम् ॥ ४ विलक्षणत्वाधिकरणम् । ४ जगतो जडत्वेन तत्कारणं चेतनं ब्रह्म न भवति विलक्षण- १२१ त्वात् । ५ अत्र मृदभिमानिदेवतैव वक्तृत्वादिरूपेण व्यपदिश्यते । १२१ अन्यथा चेतनाचेतनविभागो नोच्येत । देवताप्रवेशो वागादिषु नोच्यते । तस्माञ्चेतनाचेतनात्मकं जगन्न ब्रह्मोपादा नकम् । ६ कार्यकारणयो(लक्षण्येपि गोमयवृश्चिकादौ यथा कार्य- १२२ कारणभावस्तथा जगद्ब्रह्मणोरपि स्यात् । सदंशस्य कार्यकारणयोस्तुल्यत्वेन सालक्षण्याच्च ।। ५ असदिति चेत्यधिकरणम् । ७ ननु सदसतोः कारणत्वं भोधयन्त्योः श्रुत्योः कथं. विरोध- १२२ परिहार इत्याशङ्कय असदिति यत्कथनं तच्छान्दोग्यै कथ
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy