SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यम्। सूत्राङ्काः - पृष्टाङ्काः। पवीतमन्त्रे प्रजापतेर्यत्सहजं पुरस्तादिति श्रवणात्तन्न्यायेनान्यत्रापि जन्मानुग्रहविशेषतपःप्रभृतिभिर्मतङ्गविश्वामित्रा दीनामिवाधिकारः संभवति । २७ पूर्वसूत्रोक्तस्य देवादीनामधिकारस्य विप्रतिपन्नतया तबलेन ८८ तेषु ब्राह्मण्यादेर्वक्तुमशक्यत्वात्तेषां स्वर्गस्थत्वेन पृथिव्यादिरूपदेशस्य व्रीह्यादिरूपद्रव्यस्य तत्र सूर्यगत्यभावेन दर्शादिरूपकालस्य च तदतिरिक्तदेवाभावेनोद्देश्यदेवतान्तरस्यापि वक्तुमशक्यतया तदभावेपि कर्मकरणे श्रुतिविरोध इत्याशङ्कय प्रजापतिन्यायाद्वर्णसत्तायाः साधितप्रायत्वात् इन्द्रब्रह्मचर्यश्रावणादाश्रमसत्तायाः देवा वै सत्रमासतेत्यादौ भूमावागत्य ऋषीन वृत्वा यज्ञकरणश्रावणाञ्च बहुधोपयोगो देवानां वेदे दृश्यते भगवदवयवरूपा ये देवास्ते तेषामुद्देश्या अपि भवन्ति । उभौ वै देवाना शमिताराविति श्रुतौ ऋत्विजोपि श्राव्यन्ते । तस्मान्न श्रुतिविरोधः।। २८ ननु जन्यानां देवानां वृत्तान्तं वदन्वेदः स्वयं कथं नित्यो ८९ भवेदतो वेदानित्यत्वबोधकत्वादयं देवाधिकारपक्षो न संगत इत्याशङ्कय शब्दोक्ताः पदार्थाः सर्व एवाधिदैविका भगवदवयवरूपाः शब्दैकसमधिगम्या एवंविधास्ते नित्यास्तैः सह पदानां संबन्धोपि नित्य इति न वेदस्यानित्यत्वम् । न च वैदिकपदार्थानामतिरिक्तत्वाङ्गीकारे प्रत्यक्षविरोधः शयः । इदानीमपि यजमानविंक्प्रभृतीनां वेदादेव सपरिकरकर्मावगतेवृद्धव्यवहारादिना दर्शनेन वैदिकपदार्थान्तरेण्वपि तेनैवावगतिसंभवात् । अतो यैर्भगवान् दृष्टस्तेषां तु तत्रैव सर्वपदार्थदर्शनात्तेष्वेव संकेतग्रहस्ततोर्वाचीनानामिदानींतनपर्यन्तानां तूपमानात्तेषु संकेतग्रहो भगवतः सर्वानुकारित्वात् । किंच यथा जमदनीनां पञ्चावत्तमित्यत्र स्वस्मिन् जामदमय इदि
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy