SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १० १५ १२३ वेदोक्तेर्थे शुष्कतर्केण प्रत्यवस्थानमयुक्तम् । तर्कस्याप्रतिष्ठनात् । तर्को नाम स्वोत्प्रेक्षिता युक्ति: । सा एकोक्ता नान्यैरङ्गीक्रियते । स्वतन्त्राणामु५ षीणां मतिभेदाद्वस्तुनो द्वैरूप्यासंभवानियामकाभावाच्च । अतो न तर्कस्य प्रतिष्ठा । पूर्वपक्षिणः परिहारः । अव्यन्यथानुमेयमिति चेत् । एवमप्यन्यथा वयमनुमास्यामहे । यथा नाप्रतिष्ठादोषो भविष्यति । न हि कोपि तर्कः प्रतिष्ठितो नास्तीति वक्तुं शक्यते । व्यवहारोच्छेदप्रसंगात | आर्षं धर्मोपदेशं च धर्मशास्त्राविरोधिना । २० ७भोत्त्रापत्तेरित्यधिकरणम् । [ अ. २ पा. १ सु. १३ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसंग || २।१।। १ ।। यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥ ( म. स्मृ. १२ । १०६ ) इति स्मृतेः ॥ सावद्यतर्कपरिहारेण निरवद्यस्तर्कः प्रतिपत्तव्यो भवतीति चेद् एवमप्यविमोक्षप्रसंगः। ब्रह्मवादिनो निर्दुटतर्कसद्भावेपि प्रकृतिवादिनस्तर्कस्य दोषाविमोक्षप्रसंगः। मूलनियमाभावाद्वैमत्यस्य विद्यमानत्वात्॥ २ । १ । ११ ॥ ५॥ ६ एतेनेत्यधिकरणम् । एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ २।१।१२ ।। सांख्यमतस्य वैदिकप्रत्यासन्नत्वात्केषांचिच्छिष्टानां परिग्रहोप्यस्ति । अणुमायाकारणवादास्तु सर्वथा न शिष्टैः परिगृह्यन्त इति तेषां तर्काः पूर्वोक्तन्यायेन सुतरामेव निरस्ता वेदितव्याः || २|१|१२ ॥ ६ ॥ ७ भोक्त्रापत्तेरित्यधिकरणम् । भोक्त्रापत्तेरविभागश्वेत्स्याल्लोकवत् || २|१|१३ ॥ कारणदोषं परिहृत्य कार्यदोषपरिहारार्थमारम्भः । भोग्यस्य भोक्त्रापत्तिः । ब्रह्मणो निर्विशेषस्य कारणत्वाद् भोक्तुर्भाग्यत्वं भोग्यस्य च 3- C reads प्रत्यवस्थातुं for प्रत्यवस्थानम् । 9 – A, C and M read वेदशास्त्राविरोधिना for धर्मशास्त्राविरोधिना । 13-क reads निरषय for निर्बुष्ट ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy