SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ४ न विलक्षणत्वाधिकरणम् । [अ. २ पा. १२.५ २ इतरेषामित्यधिकरणम् । इतरेषां चानुपलब्धेः ॥२१॥२॥ प्रकृतिव्यतिरिक्तानां महदादीनां लोके वेदे चानुपलब्धेः ॥२।१।२॥२॥ ३ एतेने योग इत्यधिकरणम् । एतेन योगःप्रत्युक्तः॥२॥१॥३॥ सांख्यस्मृतिनिराकरणेन योगस्मृतिरपि निराकृता द्रष्टव्या । योगस्य वैदिकन्वशङ्कया भदेन निराकरणम् ॥ २॥१॥३॥३॥ ४ न विलक्षणत्वाधिकरणम् । न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥२॥१॥४॥ बाधकोयं तर्कः । अस्य जगतो विलक्षणत्वादचेतनत्वाच्चेतनं न कारणम् । विलक्षणत्वं च शब्दात् । विज्ञातं चाविज्ञातं च (ते. २।६) इति । प्रत्यक्षस्य भ्रान्तित्वं मन्यमानस्येदं वचनम् ॥ २॥१॥४॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥२॥१॥५॥ मृदब्रवीत्। आपोब्रुवन् (श. बा. ६।१।३।२।४ ) तत्तेज पक्षत १५ (छां. ६।२।३)। ते ह वाचमूचुस्त्वं न उद्गाय (बृ. १।२२ ) इति । एवमादिश्रुतिभि तन्द्रियाणां चेतनत्वं प्रतिपाद्यत इत्याशक्य तुशब्देन निराकरोति तत्तदभिमानिन्य एव देवतास्तथा वदन्ति । कुतः । वेद एव विज्ञातं चाविज्ञातं चेति चेतनाचेतनविशेपोक्तः । अनुगतत्वाञ्च । अनिर्वा ग्भूत्वा मुग्वं प्राविशत् (ऐ. २।४ ) इत्येवमादिविशेषानुगतिभ्यामभिमा२. नित्वमित्यर्थः । देवतापदं च श्रुत्यन्तर ।। २१११५ ।। , अस्याधिकरणस्थ गाम बेदान्ताधिकरणमानाय नोपलभ्यते । १६ [ अणुभाग्य ]
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy