SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः । तस्यैष एव शारीर आत्मा यः पूर्वस्येति वाक्याभ्यास उक्तः। एवमभ्यासेन मयटमवाहा दे साधित आनन्दमयस्य ब्रह्मत्वम् । १२ मयटो विकारार्थत्वादानन्दमयस्य न ब्रह्मत्वमिति सूत्रांशे- ३४ नाशङ्कय मयटः प्राचुर्यार्थकत्वान्न मयट्प्रत्ययेनाब्रह्मत्वं वक्तुं शक्यत इत्यंशान्तरेण समाहितम् । १३ आनन्दजनकत्वेन तत्कारणत्वान्मयटो विकारार्थत्वं निवा- ३५ रितम्। १४ सत्यं ज्ञानमिति मन्त्रे योर्थ उक्तः स एव संपूर्ण प्रपाठके ३५ प्रपञ्च्य गीयतेत आनन्दमयो ब्रह्मैवेति निर्णीतम् । १५ जीवस्यानन्दमयत्वं निराक्रियते । तत्र निरङ्कशजगत्कर्तृ- ३६ ___त्वादिरूपस्य माहात्म्यस्यानुपपद्यमानत्वात् । १६ आनन्दीभवतीत्यादिना जीवस्यानन्दनीयत्वमुच्यते नत्वान- ३७ न्दत्वमतो भेदव्यपदेशादपि जीवस्य नानन्दमयत्वम् । १७ सोकामयतेति चेतनधर्मस्य कामस्य जडायां प्रकृतावनुपपद्य- ३७ मानत्वात्सापि नानन्दमयीत्युच्यते । १८ श्रुतिरस्य जीवस्यानन्दमये ब्रह्मणि योगमुपसंक्रमरूपं फल- ३७ त्वेन कथयति तेन जीवापेक्षयोत्कृष्ट एवानन्दमयो नतु जीवादपकृष्टस्तस्मादानन्दमयो ब्रह्मैवेति निर्धारितम् ॥ ६ अन्तस्तद्धर्माधिकरणम् । १९ आदित्यान्तरक्ष्यन्तश्च विद्यमानो हिरण्मयः पुरुष उदिता- ४० दिब्रह्मधर्मोपदेशाद्ब्रह्मैवेत्युक्तम् । २० यमादित्यो न वेदेति श्रुत्यादित्याद्भेदनिर्देशेनापि तस्य ब्रह्मत्वं ४१ स्थापितम् ॥ ७ तल्लिङ्गाधिकरणम् । २१ अत्र ब्रह्मप्रकरण आकाशशब्देन ब्रह्मैवोच्यते निरङ्कशजग- ४२ कारणत्वरूपब्रह्मलिङ्गात् ॥
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy