SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सुत्राङ्काः अणुभाष्यम् । पृष्ठाङ्काः । १४ ४ ईक्षत्यधिकरणम् । ४ यतो वाचो निवर्तन्त इत्यादिश्रुत्या ब्रह्मणः सर्वव्यवहारातीतत्वेन १८ सर्वप्रमाणागोचरतया तज्ज्ञानासंभवाद्विचांरो व्यर्थ इत्याशङ्कय ब्रह्म सर्ववेदान्तप्रतिपाद्यं सदेव सोम्येदमग्र आसीदित्युपक्रम्य तदैक्षत बहु स्यां प्रजायेयेत्यनेनेक्षणस्य बहुभवनस्य च श्रावणात् । अतः सृष्टेः पूर्वमव्यवहार्यत्वेपि तदनन्तरं तत्कर्तृस्वेन तदुपादानत्वं च व्यवहार्यत्वं श्रुत्योच्यते । इति तया तज्ज्ञानस्य च संभवात्तद्विचारो न व्यर्थ इति बोधितम् । ईक्षणकर्तृत्वेन चेतने तस्मिन् पूर्वोक्तलक्षणसमन्वयाच्चिद्रूपे लक्षणाव्याभिरपि परिहृता । तेनैव प्रकृतिपरमाण्वादाव तिव्याप्तिरपि निवारितासंभवश्व निवारितः । ५ तस्येक्षणकर्तुरात्मशब्दवाच्यत्वात्प्राकृतगुणवत्त्वं निवारितम् । १९ ६ तदुपासकस्य मोक्षरूपफलकथनादपि प्राकृतगुणवत्त्वं निवा २० रितम् । ७ जगद्वद्धेयत्वस्याकथनादपि प्राकृतगुणवत्त्वं निवारितम् । ८ जीवसुषुप्तिर्ब्रह्मसंबन्धेनोच्यते । सा च मोक्षभिन्नापि जाग्रदादिवत्कर्मसंबन्धरहितेति प्रलयतुल्या । सा च स्वसंबन्धेनैव जायत इति भगवतस्तत्कर्तृत्वम् । ५ आनन्दमयाधिकरणम् । ११ अभ्यासादानन्दमयस्य ब्रह्मत्वं स्थापितम् । तत्र प्रथमवर्णक आनन्दमयस्यार्थतोभ्यासः शब्दतश्व । द्वितीयवर्णके तु २० २१ ९ मोक्षदशायां जीवस्य भगवत्तुल्यत्वं श्रुत्योक्तं तत्र मैत्रेयी - २१ ब्राह्मण आदिमध्यावसानेषूपादानत्वं शुद्धब्रह्मण एवेति बोधितम् । १० सर्वप्रलये ब्रह्मैवावशिष्यत इति श्रुत्या बोध्यते । अतः मलयो ब्रह्मकर्तृक एवेति बोधितम् ॥ २२ २३
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy