SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८४ अन्त्यकर्मदीपके इति ( य०सं० २।३२ ) प्रतिपिण्डं त्रिगुणितसूत्रदानम् । ततः कर्मपात्रोदकेन ॐ ऊज्ज वहन्तीरमृतं घृतं पयः कीलालं परिसुतम् । स्वधा स्थ तर्पयत मे पितन ( य०सं०२।३४ )-इत्यनेनोर्जकरणम् (१)। तत: सव्येन देवताभ्य इति त्रिर्जपः। भो ब्राह्मणा युष्मदनुज्ञया पिण्डाः र्चनमहं करिष्ये इति प्रार्थ्य कुरुष्वेत्यनुज्ञातोऽपसव्यं विधाय "पितृभ्यः स्वधायिभ्य" इति मन्त्रेण पिण्डान् गन्धाक्षतपुष्पादिभिः सम्पूज्य वस्त्रादिकमपि निवेश्य हस्ते मोटकादिकमादाय अद्येहामुकगोत्राः प्रेतपितृपितामह प्रपितामहाः अमुकामुशर्माणो बसुरुद्रादित्यस्वरूपाः (प्रेताश्ववृद्धश्वश्रूवृद्धतरश्वश्चः अमुकामुकदेव्यो वसुरुद्रादित्यस्वरूपा: ) सपिण्डीकरणबाई पिण्डार्चनविधाविमानि गन्धाक्षतपुष्पतुलसीदलधूपदीपनैवेद्यताम्बूलवासो. ऽलङ्करणादीनि यथाविभागं वः स्वधा इति. निवेदयेत् । पिण्डार्चनविध सर्वं परिपूर्णमस्तु इति प्रार्थयेत् । अस्तु परिपूर्णमिति प्रति० । तत: सव्येनाचम्य ( २ ) पिण्डाप्रभूमौ 'सुप्रोक्षितमस्त्विति' जलं क्षिप्त्वा वैश्वदेविकब्राह्मणस्य पितृब्राह्मणस्य च करे ॐ शिवा आपः सन्तु ॐ अपांमध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् । ब्राह्मणस्य करे न्यस्ता: शिवा आपो भवन्तु मे ॥ (१) सूत्रदानानन्तरम् "ऊर्जमित्यपो निषिञ्चति' इति (का० श्रौ०४।१।१९ कात्यायनेन पिण्डपितृयज्ञे जलेनोर्जकरणविधानात् तदत्र निर्दिश्यते । “स्वधावाचनी येष्वपो निषिञ्चत्यूर्जमिति" इति श्राद्धकल्पे तृतीयकण्डिकायां विहितं तु उत्तर दुग्धेन निर्देच्यते इति बोध्यम् ।। . (२) अयं प्रकार उक्तो गदाधरभाष्ये छन्दोगपरिशिष्टे अथान्न भूमिमासिञ्चत् सुप्रोक्षितमस्तु इति । शिवा आपः सन्तु इति युग्मानेवोदकेन च ॥ सौमनस्यमस्तु इति पुष्पदानमनन्तरम् । अक्षतं चारिष्टं चास्त्वित्यक्षतान् प्रतिपादयेत् ॥ अक्षय्योदकदानं तु अर्घ्यदानवदिष्यते । . षष्ठ्यैव नियतं कुर्यान्न चतुर्थ्या कदाचन ॥ इति । अत्र पित्राद्युल्लेखाभावात् जलादिदानं देवे पित्र्ये च कार्यम् । तच्च सव्येनैव । ततः पुष्पाणि सव्येन उदकानि पृथक्पृथक् । इति शातातपस्मरणात् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy