SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सपिण्डोकरणश्राद्धपयोगः। ८३ से ) सपिण्डीकरणश्राद्धे पिण्डे प्रत्यवनेनिक्ष्य | अद्येहामुकगोत्र प्रेतपिनामहामुकशर्मन् रुद्रस्वरूप ( अमुकगोत्रे प्रेतावृद्धश्वश्रु अमुकदेवि रुद्रस्वपे ) सपिण्डीकरणश्राद्धे पिण्डे प्रत्यवनेनिक्ष्व । अग्रेहामुकगोत्र प्रेतप्रपितामहामुकशर्मन् आदित्यस्वरूप ( अमुकगोत्रे प्रेतावृद्धश्वश्रु अमुकदेवि आदित्यस्वरूपे ) सपिण्डीकरणश्राद्धे पिण्डे० । इति प्रत्यवनेजनं दत्त्वा किञ्चिन्नीविविख्सनम् (१) । ततः अक्षतैः “ॐ नमो वः पितरो रसाय ॐनमो वः पितरः शोषाय ॐ नमो वः पितरो जीवाय ॐ नमो वः पितरः स्वधाय ॐ नमो वः पितरो घोराय ॐ नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वः" इति (य०सं० २।३२) नमस्कारपूर्वकं षडञ्जलिकरणम् । “ॐ गृहान्नः पितरो दत्त, सतो वः पितरो देष्म" ( य०सं०२।३२) इत्याशी:प्रार्थनम् । “एतद्वःपितरो वास" प्रेतपिण्डे प्रत्यवनेजनपूजनादिकं सर्वमेवोत्तराङ्गकलापमनुष्ठाय पिण्डयोजनमनुष्टीयते, तथा प्रेतपित्रादिभ्यः पिण्डदानानन्तरं प्रत्यवनेजनपिण्डपूजनादिकं प्राकृतपदार्थजातं वमनुष्ठायैव पिण्डयोजनमनुष्ठेयम् । प्राकृतानाम् उभयाकाडया शीघ्रोपस्थितत्वात् । वैकृतस्यान्यतराकाङ्क्षया विलम्बोपस्थितत्वात् । अतएव “प्राकृतं च विकृती" इति (का०श्रौ० १।५।४)कात्यायनसूत्रे विकृतौ ल्यपा निर्दिष्टप्राकृतवैकृतयोर्मध्ये प्राकृतमेव कार्यम्, यथा “आसाद्याज्यानि दक्षिणेऽनसि कृष्णाजिनमास्तीर्य तस्मिन् सोमं निदधाति" (का० श्रौ०८।७।१७।) इत्यत्र आज्यासादनानन्तरं दक्षिणे शकटे सोमनिधानं निर्दिष्टमपि आज्यासादनानन्तरं प्रकृतौ निर्दिष्टं हविःसमर्शनादिकं कृत्वैवानुष्ठीयते, आसाद्य हवीषि संमृश्याप उपस्पृश्य राजानमादाय प्रपद्यते” इतिश्रुत्यनुग्रहस्यापि तत्र दर्शनात् इति कर्काचार्यनिरूपितम् । इत्थं च अक्षय्योदकदानान्ताः प्रत्यवनेजनादयः सर्वे प्राकृताः पदार्थाः पूर्वमनुष्ठेयाः, अनन्तरं वैकृतं पिण्डविभागपूर्वकं योजनम्, अनन्तरं दक्षिणाविसर्गादिकमिति । अतएव विष्णुस्मृतौ (अ०२०-१५।१६।१७) "उच्छिष्टसन्निधौ पिण्डचतुष्टयं कुर्यात् ॥१५॥ ब्राह्मणांश्च स्वाचान्तान्दत्तदक्षिणाँश्चानुबज्य विसर्जयेत् ॥१६॥ ततः प्रेतपिण्डं पाद्यपात्रोदकवत् पिण्डनये निदध्यात्" ॥१७॥ इति अन्ते एव पिण्डयोजनं निर्दिष्टम् । अस्माभिस्तु आश्वलायनगृह्यपरिशिष्टमनुसृत्य स्वस्तिस्वधावाचनादिकं पिण्डयोजनोत्तरं निर्दिष्टम् । तेन प्रत्यवनेजनाद्यक्षय्योदकदानान्तप्राकृतपदार्थानां पिण्डयोजनात्पूर्वमनुष्ठाने विष्णुस्मृत्येकवाक्यताऽस्येवेति अक्षय्योदकदानान्ताः प्राकृताः पदार्थाः पिण्डयोजनात् पूर्वमेवानुष्ठेया इति बोध्यम् । (१) प्रत्यवनेजनानन्तरं नीवीविख्रसनस्य तदनन्तरं षडतुनमस्कारस्य च पूर्वनिर्दिष्टब्राह्मणवाक्यतो लाभात् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy