SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ एकादशाहश्राद्धप्रयोगः | यद्यपि "मासाद मासिकं कार्यमिति वचनात्प्रथममासिकस्य मृताहकर्तव्यता प्रतीयते, तथापि मृताहस्याशौचेन प्रतिबन्धात् द्यमेकादशेऽहनीतिवचनाच्चैकादशेऽयेव तत्कर्तव्यता निश्चीयते । अत एव - "ब्राह्मणं भोजयेदाद्ये होतव्यमनलेऽथवा । पुनश्च भोजयेद्विप्रं द्विरावृत्तिर्भवेदिह ॥ इति गोभिलेन प्रथममासिकार्थं द्वितीयावृत्तिरुक्ता एकोद्दिष्टस्य | केचित्तु आद्यमा सिकवदाद्याब्दिकस्यापि “आद्य मेकादशेऽहनीति” वचनादेकादशाह एव कर्तव्यत्वात् आद्यमासिकमाद्याब्दिकं च करिष्ये इति सङ्कल्प्य तन्त्रेण द्वयमध्येकादशाह एवं कार्यमित्याहुः | अन्ये तु — ५५ मासाद मासिकं कार्यमादिकं वत्सरे गते । मेकादशे कार्यमधिके त्वधिकं भवेत् ॥ इति लौगाक्षिवचनात् द्वितीयवर्षारम्भएव प्रथमादिकं न त्वेकादशाहे । ततश्चाद्याब्दिकाभिप्रायेण न "द्विरावृत्तिर्भवेदिह" इति पूर्वोक्तवचनस्य सङ्गतिः । अतो न तन्त्रेणापि तयोरनुष्ठानं किन्तु स्वतन्त्रं महैकोद्दिष्टं कृत्वा प्रथममासिकस्य पुनरनुष्ठानम् | अथवा वहाँ होमपते एव द्विरावृत्तिर्न तु ब्राह्मणभोजनपक्षे । अत आद्यश्राद्धप्रथममासिकयोस्तन्त्रेणानुष्ठानम् । एवमेकादशाहे विहितस्य नवश्राद्धस्यापि तन्त्रेणैवानुष्ठानपक्षमाश्रित्य प्रयोगो लिख्यते (१) । इति मात्स्यादिवचनैः क्षत्रियाणामाद्यश्राद्धं एकादशाहे, आशौचान्ते वाऽनुष्ठेयमिति विकल्पः केषां चित्संमतः । वस्तुतस्तु सद्यः शौचादौ युद्धहतादेः क्षत्रियस्य एकादशाह, अन्येषां क्षत्रियाणामशौचान्ते इति व्यवस्थायाः सूपपादत्वात् न विकल्प इति । ( १ ) एकोद्दिष्टविधिस्तु कात्यायनेन श्राद्धकल्पे उक्तः- “अथैकोद्दिष्टम् - एकोर्घः, एकं पवित्रम्, एकः पिण्डो, नावाहनम्, नानौकरणम्, नात्र विश्वेदेवाः, स्वदितमिति तृप्ति प्रश्नः, सुस्वदितमितीतरे ब्रूयुः, उपतिष्ठतामित्य तय्यस्थाने अभिरम्यतामिति विसर्गः, अभिरताः स्म इतीतरे" इति । 1 आशिष द्विगुणादर्भा जपाशी: स्वस्तिवाचनम् । पितृशब्दः स्वसम्बन्धः शर्मशब्दस्तथैव च ॥ पात्रालम्भोऽवगाहश्च उल्मुकोल्लेखनादिकम् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy