SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अन्त्यकर्मदीपके अथ काञ्चनपुरुषदानम् । काञ्चनमयीं प्रेतप्रतिकृतिं "हिमस्य त्वा जरायुणाऽग्ने परिव्ययामसि । पावको अस्मभ्य शिवो भव" इत्युष्णोदकेन प्रक्षाल्य ॐ भूर्भुवः स्वः कानपुरुषेागच्छ इह तिष्ठ सुप्रतिष्ठितो वरदो भवेति प्रतिष्ठाप्य कानपुरुषाय नम इति गन्धादिभिरभ्यर्च्य प्रेतोपभुक्तशय्याद्युपरकरसहितां फलवस्त्रयुतां प्रतिमां कृत्वा हस्ते जलादिकमादाय देशकालौ सङ्कीर्त्य अमुकगोत्रस्यामुकप्रेतस्य ( अमुकगोत्राया अमुकप्रेताया : ) पुराणोक्तफलप्राप्त्यर्थमिमां पूर्वोपभुक्तशय्याद्युपस्करयुतां फलवस्त्रसहितां काञ्चनमयीं प्रेतप्रतिकृतिं युवाभ्यां सम्प्रददे इत्युच्चार्य द्विजदम्पत्योर्हस्ते जलमुत्सृजेत् । दानप्रतिष्ठासिद्धयर्थं सुवर्णं निष्क्रयद्रव्यं वा संकल्प्य दद्यात् । (१) अथ शय्यादानम् । यथोपकरणवतीं शय्यां दक्षिणोत्तरायतां परिस्तीर्य शिरः प्रदेशे घृतकुम्भं निधाय पादप्रदेशे ज्वलन्तं चतुर्वर्तियुतं दीपं दीपाधान्यां संस्थाप्य अधः प्रदेशे कर्पूरादिवासितं जलकलशं संस्थाप्यान्यानि चोपकरणानि पार्श्वयोः संस्थाप्य शय्योपरि सप्तधान्यानि निक्षिप्य हिमस्य त्वेति उष्णोदकेन चालितां पञ्चामृतेन स्नापितां सौवर्णी लक्ष्मीनारायणप्रतिमाम् 'एतन्ते' । इति प्रतिष्ठाप्य शय्यायां संस्थाप्य गणेशादिपुष्पाञ्जलिपूर्वकं ध्यात्वा पाद्या ४२ (१) आशौचान्तद्वितीयेऽह्नि शय्यां दद्यात्सुलक्षणाम् । कानं पुरुषं तत् फलपुष्पसमन्वितम् ॥ संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः । वृषोत्सर्गश्च कर्तव्यो देया च कषिला शुभा || इति मत्स्यपुराणे शुद्धितत्वे ( ३३८ ) उक्तः दम्पतिपूजनादिकं क्रमेण कार्यम् । डिजदाम्पत्यं संपूज्य शय्यां दद्यादित्यन्वयः । कपिलादानमुत्तरत्र निर्दिष्टमपि वृषोत्सर्गात् पूर्व कार्यम् । दानसाजात्यात् । न गृहे मोचयेनीलं कामयन् पुष्कलं फलम् । इति नि० कालिकापुराणेन गृहे वृषोत्सर्गनिषेधात्, एवं कृत्वा पृषोत्सर्गं कुर्याच्छ्राद्धानि षोडश । इति ( १२ अ० ) गारुडे घृषोत्सर्गानन्तरं षोडशश्राद्धानां विधानाच्च उदकुम्भदानं कपिलादानानन्तरं कार्यम् । अनन्तरं वृषोत्सर्ग इति कारिकोकः क्रमः सिध्यतीति बोध्यम् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy