SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ दशाहकृत्यम् सप्तमे अमेध्यकृमिसम्पूर्णनामनरकोत्तारणाय अस्थिमज्जाशिरावयव निष्पत्त्यर्थं सप्तमदिननिमित्तकं पूरक० |TM ३६ अष्टमे पुरीषभक्षणनामनरकोत्तरणाय नखरोमावयवनिष्पत्यर्थमष्टमदिननिमित्तकं पूरक० नवमे स्वमांसभक्षणनामनरकोत्तारणाय वीर्यनिष्पत्त्यर्थं नवमदिननिमित्तकं पू० । - दशमदिने कुम्भीपाकनामनरकोत्तारणाय तृप्तताक्षुत्पिपासानिष्पत्त्यर्थ दश दिननिमित्तकं. पूरकपिण्डदानमहं करिष्ये इति (१) । (२) नवमदिने सायंकाले कम्बलादीनि महान्ति वस्त्राणि चालनार्थं रजकगृहे दत्त्राऽवशिष्टानि दशमदिने स्वयं क्षालयेत् । दशमदिने गृहले - पनपूर्वकं धातुपात्राणि भस्मादिना संशोध्य मृन्मयानि त्यक्त्वा स्वसपिण्डैः स्त्रीभिः प्रथमदिनस्थापितदीपेन च सह स्नानोदकदानार्थं : स्त्रीबालपुरःसरं • जलाशयं गत्वा स्नात्वा पूर्ववत् दश जलाञ्जलीन् दत्त्वा पाषाणखण्डं जले प्रवाह्य यमतर्पणं कृत्वा बहिर्निर्गम्य : नीरक्षीरे दन्तकाष्ठं च दत्त्वा पाकं निर्वर्त्य कसरं च माषमिश्रं पाकार्थमधिश्रित्य पिण्डदानं तिलतोयपात्रदानं च कृत्वा जले सर्व प्रक्षिप्य स्वर्णरौप्ययुतकाष्ठकुद्दालेन प्रथमदिनकृतां वेदि पाषाणादिना प्रथमदिनस्थापितं कुम्भं च सम्भेद्य वंशयष्टिं भक्त्वा पक्कं कसरानं पत्रपुटोपरि संस्थाप्य प्रथमदिनस्थापितदीपं कृसरान्नं च गृहीत्वा पूर्वदिग्भागे (३) पाथेयश्राद्धं कर्तुं गच्छेत (c) Lobster this ।। (१) दशाहे विषमदिनेषु ( १-२-६-७-९) आमेन नवश्राद्धाभिधानानि श्राद्धानि .. पूरकपिण्डश्राद्धेभ्यो भिन्नानि आश्वलायन परिशिष्टे अभिहितानि । पारस्कर गृझे तु “दिवाश्रीयुरमांसं पिण्डं दत्त्वाऽवनेजनदान प्रत्यवमेजनेषु नामग्राहम” इत्येतावन्मात्रस्यैव - दशाहे कर्तव्यतयोपदेशात् तद्भाष्यकार हरिहरादिभिः पद्धतिध्वनुलेखासमाचाराभावाचा। स्माभिर्न निर्दिष्ानीति बोध्यम् se (२) नवमे वाससां त्यागो नखरोरणां तथाऽन्तिमे इति निर्णयसिन्धौ बृहस्पतिस्मृतेः 1) मूलका प्रेतलोकं तु गन्तुं श्राद्धं सम्राचं ||: तुत्पयेयं तुर्भवति मृतस्य' अनुजस्य चणा इति शातातपस्मृतेः । ... Sp#p (+) festy
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy