SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३८ अन्त्यकर्मदीपके - द्वितीयदिने : योनिपुंसनामनरकोत्तारणायः चक्षुःश्रोत्रनासानिष्पत्त्यर्थ द्वितीयदिननिमित्तकं पूरकपिण्डप्रदानमहं करिष्ये इति । ........ ... तृतीयदिने .. महारौरवनामनरकोत्तारणाय भुजवक्षोपीवामुखावयवनिष्पत्त्यर्थं तृतीयदिननिमित्तकं पूरकपिण्डप्रदानमहं क० । ........ -- . चतुर्थे तामिस्रनामनरकोत्तारणाय हृदयनाभिवस्तिलिङ्गगुदावयवनिष्पत्त्यर्थ चतुर्थदिननिमित्तकं पूरक० ! .... ... :: ..... ___पञ्चमे अन्धतामिस्रनामनरकोत्तारणाय स्फिगूरुजानुजङ्घाचरणावयवनिष्पत्त्यर्थं पञ्चमदिननिमित्तकं पूर०+ ------ '... 'पष्ठे सम्भ्रमनामनरकोत्तारणाय सर्वमर्मनिष्पत्त्यर्थ षष्ठदिन निमित्तकं पुरक । ममानपत्त्यथ । षष्ठदिन आशौचान्त आर्तवे तु अन्येन सर्वा क्रिया आवर्तनीया कर्तुर्विपर्ययात् , कालातिकमायो. गाच्च” इति निर्णयसिन्धौ । . . . . .............. "भर्तुः पिण्डप्रदाने तु भवेन्नारी रजस्वला। वस्त्रं त्यक्त्वा:पुनः स्नात्वासैव दद्यात्तु पूरकम् ॥" इति शातातपवचनेन आशौचन्तेि आर्तवे आशौचकाले रजस्वलाशुद्ध्यसम्भवात् साझौचकालकर्तव्यपिण्डदानानुरोधेन स्लानमात्रेण शुदि सम्पाद्य भर्तुः पिण्डदानं सैव कुर्यात्" इति शुद्धितत्त्वे (३३४ पृष्ठे)। अत्राद्यपक्ष एवास्मत्संमतः। .. शाहमध्ये दर्शपाते तु गौतमः ... अन्तर्दशाहे दर्शश्चेत् तत्र सर्व समापयेत् । पित्रोस्तु यावदाशौच दद्यात् पिण्डानलाञ्जलीन् ॥ इति । . गङ्गामरंगादिना ज्ञान प्राप्य ब्रह्मभावें गतस्याऽपि और्वदेहिकी क्रिया तदधिकारिणा अवश्यं कर्तव्या। नित्यत्वात् । तथाच श्रीमद्भागवते. कृष्ण एवं भगवति मनोवादृष्टिकृत्तिमि आत्मन्यात्मानमावेश्य स्रोऽन्तःश्वास उपारमत् ॥ सम्पायमानमाज्ञाया भीष्मं ब्रह्मणि निष्कले। सर्वे व कुस्त्रे तूष्णीं व्रयांसीव दिनालाये ॥ स्थ्य निरिणादीनि सम्मस्तस्य मार्गका युधिष्ठिसकारविल्या मुहूर्तः दुःखितोऽभवत् इति भार्गव हे शौनक कृष्णे आत्मनि परमात्मनि आत्मानं स्त्रीयात्मानं वेिश्य एकीकृत्य स भीमा उपस्थित मुक्ति मतवान् एवब्रह्माणि सम्पयमान माध्यम आय तस्य निर्हरणादीनि संस्कारान् युधिष्ठिर मुक्तस्यापि कास्यत् माहवाच प्रतेषामपि तत्तत्कर्मणि तत्तद्वचनोपात्तप्रेतपदस्यक्तृिपदस्याच मन्यादिषु यथायथं वाचं निकत्वात् प्रयोगः संगच्छते इति शुदितत्त्वे सौष्ठ) I: सन्यासिनस्तु कर्तव्यात वक्ष्यतमः
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy