SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अस्थिप्रक्षेपविधिः। बाहुप्रमाणाभ्यां भस्मतोऽस्थीन्युद्धृत्योद्धृत्याङ्गुष्ठकनिष्ठिकाभ्यामादाय ( दक्षिणोत्तरायतां प्रादेशमात्रदीर्घा चतुरगुलविस्तारां तावदेव निम्नां गर्तस्वरूपां कर्पू खात्वा तत्र, कुम्भे एव वा कुशानास्तीर्य तदुपरि हरिद्रापीतं वस्त्रखण्डं प्रसार्य ततोऽस्थीनि गव्येन घृतेनाभ्यज्य गन्धवारिणाऽsसिच्य सर्वोषधिमिश्रितानि कृत्वा "या त्वा मनसाऽनार्तेन वाचा ब्रह्मणा त्रय्या विद्यया पृथिव्यामक्षिकायामपा रसेन निवपाम्यसो" (२५।७७) इति मन्त्रेण "वाक्" इत्यनेनैव वा तत्र निधाय पोटलिकां कृत्वा कुम्भे निधाय तं कुम्भमरण्यं वृक्षमूलं वा नीत्वा भूमौ निखनेत्(१)। तीर्थसन्निधौ तु यथासम्भवं पञ्चगव्येनासिच्य मध्याज्यतिलैः संयोज्य मृत्पात्रे निधाय दक्षिणां दिशं पश्यन् “नमोऽस्तु धर्माय” इति वदन् जलं प्रविश्य “स मे प्रीतोऽस्तु” इत्यभिधाय तीर्थे तत्पात्रं प्रक्षिपेत् । जलादुत्तीर्य सूर्यमवेक्ष्य ब्राह्मणाय यथाशक्ति दक्षिणां दद्यात्(२) । तीर्थे दूरस्थिते तत्र अस्थिप्रक्षेपेच्छायां तानि सुरक्षितानि क्वचित् शुचिस्थाने धृत्वा दशाहाभ्यन्तरे अनन्तरं वा यथासम्भवं शौचपूर्वक तानि तीर्थ नीत्या मार्गे अशुचिस्पर्शादिदोषे तदनुरूपं प्रायश्चित्तं स्नानपूर्वकं कृत्वा निरुक्तप्रकारेण क्षिपेत् । (१) पलाशवृन्तेनास्थीनि परिवर्त्य परिवर्त्याङ्गुष्ठकनिष्ठिकाभ्यामादाय पलाशपुटे प्रास्यति । शम्यवकं च श्मशाने ( भस्मकूटे प्रास्यति ) २॥ अक्त्वाऽस्थीनि सर्वसुरभिमिश्राणि दक्षिणपूर्वायतां कर्पू खात्वा कुशानास्तीर्य वस्त्रावकृत्तं च हारिद्रं वागिति निवपत्यस्मिन ३। एतद्वाजसनेयकम् ४। अनेन वा ५। ''आत्वामनसा० निवपाम्यसौ ६॥ इति (का० श्रौ० २५।७।१-२-३-४-५-६।)। . (२) अस्थीनि मातापितृवंशजानां नयन्ति गङ्गामपि ये कथंचित् । . . सद्वान्धवस्यापि दयाभिभूतास्तेषां तु तीर्थानि फलप्रदानि ॥ . . . . स्नात्वा ततः पञ्चगव्येन सिक्त्वा हिरण्यमध्वाज्यतिलैश्च योज्य । ततस्तु मृत्पिण्डपुटे निधाय पश्यन् दिशं प्रेतगणोपगूढाम् ॥ .. नमोऽस्तु धर्माय वदन् प्रविश्य जलंस मे प्रीत इति क्षिपेञ्च । उत्थाय भास्वन्तमवेक्ष्य मूर्य स दक्षिणां विप्रमुखाय दद्यात् ॥ इति । दशाहाभ्यन्तरे यस्य गङ्गातोयेऽस्थि मज ति। . गङ्गायां मरणं यादृक् ताहक फलमवाप्नुयात् ॥ . .....
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy