SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ देहत्यागानन्तरकृत्यम् जपेऽसमर्थश्चेत् हृदये चतुर्भुजं शङ्खचक्रगदापद्मधरं पीताम्बरकिरीटकेयूरकौस्तुभवनमालाधरं रमणीयरूपं विष्णु, त्रिशूलडमरुधरं चन्द्रचूडं त्रिनेत्रं गङ्गाधरं शिवं वा भावयन् सहस्रनाम-गीता-भागवत-भारत-रामायणेशावास्याद्युपनिषदः पावमानादीनि सूक्तानि च यथासंभवं शृणुयात् । तत्र सङ्कल्प:-अद्येह मम सकलैनसो निबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं यथासम्भवं चित्तैकाग्येण सहस्रनामादिश्रवणं करिष्ये इति सङ्कल्प्य ब्राह्मणं वृत्वा तीर्थे प्रसिद्धदेवायतने अग्निहोत्रागारे गोष्ठे अश्वत्थमूले (१)तुलसीवने शालग्रामशिलाने वा गोमयोपलिप्तभूमौ दक्षिणाप्रदर्भातृते देशे गङ्गाजलैरभिषिक्तो गङ्गामृदा कृतोर्ध्वपुण्डः भस्मना कृतत्रिपुण्डो वा धृततुलसीरुद्राक्षान्यतरमालो मुखे धृतसुवर्णतुलसीपत्रो निकटस्थापितगगाजल: प्राक्शिरा उदक्शिरा वा पुत्रोत्सङ्गे धारितशिरा ब्राह्मणमुखात्पूर्वसङ्कल्पितं सहस्रनामादि शृण्वन् स्वयमप्येकाप्रतया. हरि. ध्यायन् स्त्रीपुत्रधनशरीरादिषु ममतामुत्सृज्य रामनामादि गृह्णन् असून् जह्यात् । । स्वयमेतावत्कर्तुमशक्तस्य पुत्रादिरपरो बान्धवो वा व्रतोद्यापनाद्येतावत्पर्यन्तं कर्म तत्प्रतिनिधित्वेन कुर्यात् । अथ देहत्यागानन्तरकृत्यम् मृतं (२)शिबिकादौ आरोप्य पुत्रादयो बान्धवादयश्चानावृतमुक्त केशा: अहरहर्नयमानो गामश्वं पुरुषं पशुम्(३) । वैवस्वतो न तृप्यति सुराप इव दुर्मतिः ॥ (१) शुद्धितत्वे व्यासः तुलसीकानने जन्तोर्यदि मृत्युभवेच्वचित् । स निर्भत्स्य॑ यमं पापी लीलयैव हरिं विशेत् ॥ प्रयाणकाले यस्यास्ये दीयते तुलसीदलम् । निर्वाणं याति पक्षीन्द्र पापकोटियुतोऽपि सः ॥ इति । (२) आश्वलायनगृह्यपरिशिष्टे .३-१-शिबिकेन गोशकटेन वा तमन्वञ्चोऽमात्या मुक्तशिखा. अधोनिवीति ज्येष्ठप्रथमाः कनिष्ठजघन्या नयेयुः ॥ इति । ( का० और.. २५।७।१४) “सशरीरा दक्षिणा गच्छन्ति । अनसा" इति। ... ....... (३) पुरुषं गजमिति पाठो गदाधरकृते नवकण्डिकासूत्रभाष्ये दृश्यते । पुरुषं . जगत् इत्यपि क्वचित् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy