SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अन्त्यकर्मदीपके थ उत्क्रान्तिधेनुदानम् । गां तन्निष्क्रयद्रव्यं वा पुरतः संस्थाप्य प्रतिज्ञादिपूजनान्तं पूर्ववत्कृत्वा कुशादिकमादाय देशकालौ सङ्कीर्त्य मम ( पित्रादे: ) सुखेन प्राणोत्क्रमणप्रतिबन्धकोक्तनिष्कृत्यनुक्तनिष्कृतिसकलपापक्षयद्वारा प्राणोत्क्रमणसिद्धये इमां गां रुद्रदेवताम् ( मूल्यद्रव्यममुकदैवतम् ) अमुक सुखेन १४ गोत्राय ब्राह्मणाय ० अयुत्क्रान्तौ प्रवृत्तस्य सुखोत्क्रमणसिद्धये । तुभ्यमेनां सम्प्रददे धेनुमुत्क्रान्तिसंज्ञिकाम् ॥ इति पठन् ० मूल्यपते पूवार्धं पूर्ववत् पठित्वा - धेनोरुत्कान्तिसंज्ञाया मूल्यं तुभ्यं ददाम्यहम् | इत्युत्तरार्धं योजयन् दद्यात् । ब्राह्मणः स्वस्तीति । ततो दानप्रतिष्ठां दद्यात् । अथ तिलपात्रदानम् । षोडशपलताम्रनिर्मिते यथाशक्ति ताम्रनिर्मिते वा पात्रे तिलान् हिरण्यं च यथाशक्ति निधाय पूर्ववत् प्रतिज्ञापूजनादि कृत्वा कुशादिकं गृहीत्वा देशकालकीर्तनान्ते मम ( पित्रादे: ) जन्मप्रभृति अद्य यावत् कृतनानाविधपापशमनपूर्वकं श्रीपरमेश्वरप्रीतये इदं तिलपात्रं सहिरण्यं विष्णुदैवतम् अमुकगोत्राय ब्राह्मणाय० । यानि कानि च पापानि ब्रह्महत्यासमानि च । तिलपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥ इति पठन् दद्यात् । ब्राह्मणः स्वस्तीति ० | दानप्रतिष्ठां दद्यात् । इति ऋणधेन्वादिदानानि । तत: (१) शालप्रामादिकं पुरतः संस्थाप्य यथाशक्ति गन्धादिना ॐ नमो भगवते वासुदेवाय ॐ नमः शिवाय इति वा सम्पूज्य यथारुचि शिवमन्त्रं विष्णुमन्त्रं वा जपेत् । पूजारत्नाकरे शालग्रामशिला यत्र तत्र संनिहितो हरिः । तत्संनिधौ त्यजेत्प्राणान् याति विष्णोः परं (१) शुद्धि पदम् ॥
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy