SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अन्त्यकर्मदीपके (१)तत्रादौ व्रतोद्यापनानुकल्पः । प्रथमं ब्राह्मणमाहूय स्नानेन मार्जनेन गङ्गाजलप्राशनादिना वा रोगिणः शुद्धिं विधाय पुत्रादिः स्वयमपि कृतवपनस्नानादिनित्यकर्म कृत्वा अत्र दानं तपो होमो गङ्गायां नात्र संशयः ॥ अवस्थास्तु दिवं यान्ति ये मृतास्तेऽपुनर्भवाः । .. भविष्ये-एकयोजनविस्तीर्गा क्षेत्रसीमा तटद्वयात् । अत्र दत्तं हुतं जप्तं कोटिकोटिगुणं भवेत् ॥ इति । नारदीये-किमष्टाङ्गन योगेन किं तपोभिः किमध्वरैः।। वास एव हि गङ्गायां ब्रह्मज्ञानस्य कारणम् ॥ स्कान्दे-गङ्गायां मरणान्मुक्तिर्नात्र कार्या विचारणा । परब्रह्मस्वरूपिण्यामित्याह जगतां प्रभुः ॥ गङ्गायां त्यजतः प्राणान् कथयामि वरानने । कर्णे तत् परमं ब्रह्म, ददामि मामकं पदम् ॥ ब्रह्मपुराणे-ज्ञानतोऽज्ञानतो वाऽपि कामतोऽकामतोऽपिवा । गङ्गायां च मृतो मर्त्यः स्वर्ग मोक्षं च विन्दति ॥ शुद्धितत्त्वे कूर्मपुराणे गङ्गायां च जले मोक्षो वाराणस्यां जले स्थले । जले स्थले चान्तरिक्ष गङ्गासागरसंगमे ॥ (१) निर्णयसिन्धौ पृथ्वीचन्द्रोदये नन्दिपुराणे कुर्यादुद्यापनं तस्य समाप्तौ यदुदीरितम् । उद्यापनं विना यत्तु तद् व्रतं निष्फलं भवेत् ॥ यदि चोद्यापन नोक्तं व्रतानुगुणतश्चरेत् । वित्तानुसारतो दद्यात् अनुक्कोद्यापने व्रते ॥ गां चैव काञ्चनं दद्यात् व्रतस्य परिपूर्तये । इति । व्रतानुगुणतश्चरेत् इ यस्य यत्र व्रते या देवता तां, सर्वतोभद्रमण्डले सर्वतोभद्रमण्ड. लदेवतानां स्थापनं कृत्वायथाविधि स्थापिते कुम्भे अधिवास्य तद्देवताको होमः कार्यः। रुद्रव्रते तु लिङ्गतोभद्रमण्डले मण्डलदेवतास्थापनं कृत्वा कुम्भे रुद्रदेवतामधिवास्य तहेवताको होमः, अन्त्ये शय्यादानादिकं कुर्यात् इत्यर्थः। अशक्तौ तु नारदीये सर्वेषामप्यलाभे तु यथोक्तकरणं विना। विप्रवाक्यं स्मृतं शुद्धं व्रतस्य परिपूर्तये ॥ वृथा विप्रवचो यस्तु गृह्णाति मनुजः शुभम् । अदत्वा दक्षिणां पापः स याति नरकं ध्रुवम् ॥ भारते-वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा । सर्वत्र तु मयोद्दिष्टा भूमिर्गावोऽथ काञ्चनम् ॥ इति ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy