SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ यतेरेकादशाहे पार्वणश्राद्धप्रयोगः । ११६ वसुस्वरूपेभ्यो (आत्मभ्यः) ब्राह्मणा मधुमधु स्वघोच्यताम् पिण्डोपरि मोटकं ( कुशं ) ब्राह्मणहस्ते जलम् । अस्तु स्वधा प्र० । एवं पितामहेभ्यः रुद्र० । प्रपितामहेभ्य: आदित्य ० ( अन्तरात्मभ्यः ० परमात्मभ्य: ० ) । ततो दुग्धेनोर्जकरणम् " ऊर्ज वहन्तीरिति । न्युब्जीकृतमर्घपात्रमुत्तानं कृत्वा सव्येन दक्षिणासङ्कल्पः । देयद्रव्यं सम्प्रोदय सम्पूज्य हस्ते जलमोटकं ( जलकुशं गृहीत्वा देशकालौ सङ्कीर्त्यांमुकगोत्राणां ब्रह्मीभूतास्मत्पितृपितामहप्रपितामहानाममुकशर्मणां वसुरुद्रादित्यस्वरूपाणाम् ( आत्मान्तरात्मपरमात्मनाम् ) अक्षयतृप्तिकामनया कृतस्य विश्वदेवपूर्वक पार्वणश्राद्धकर्मणः साङ्गतासिद्धयर्थमिमां रजतदक्षिणां ब्राह्मणाय दास्ये तथा अमुकगोत्रह्मीभूतास्मत्पित्रादिश्राद्धसम्बन्धिनां पुरूरवाद्रवसं० ( आत्मान्तरात्म परमात्मसम्बन्धिनां साधुरुरुसंज्ञकानां) विश्वेषान्देवानां प्रीतये इमां सुवर्णनिष्क्रयिणीं दक्षिणां ब्राह्मणाय दास्ये ॐ तत्सत् न मम | स्वतिलकम् - नित्यानुष्ठानसम्पन्नाः सर्वदा यज्ञबुद्धयः | पितृमातृपराश्चैत्र सन्त्वस्मत्कुलजा नराः ॥ इति । विशेषपूजनम् - आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं नृणां प्रीता पितामहाः ॥ आयुः पुत्रान् यशः स्वर्गं कीर्तिं पुष्टिं बलं श्रियम् | पशून् सुखं धनं धान्यं प्राप्नुयां पितृपूजनात् ॥ इति । ततोऽपसव्येन ( शि० स० ) पैतामहपिण्डमुत्थाप्य पात्रे निधाय सव्येनावाय पिण्डस्थाने शङ्खचक्रे लिखित्वा तत्र दीपं प्रज्वलय्य तत्र ॐ वसन्ताय नमः । ॐ ग्रीष्माय नमः । ॐ वर्षाभ्यो नमः । ॐ शरदे नमः | ॐ हेमन्ताय नमः । ॐ शिशिराय नमः । इति षड्ऋतून् संपूज्य दीपस्थाने दीपं निधाय अपसव्येन ( शि० स० ) पिण्डस्थाने पिण्डं निदध्यात् । ततः पिण्डोपरि तर्पणं यः कश्चित् पितृरूपेण तिष्ठते परमेश्वरः । सोऽयं श्राद्धप्रदानेन तृप्तिं लभतु शाश्वतीम् ॥
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy