SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११८ अन्त्यकर्मदीपकोत्तरार्धे पांमध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् । भवन्तु मे ॥ ब्राह्मणस्य करे न्यस्ता: शिवा आपो इति जलं दद्यात् । सन्तु शिवा आपः प्र० । सौमनस्यमस्तु -- लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे । लक्ष्मीर्वसति गोष्ठे च सौमनस्यं सदाऽस्तु मे ॥ इति पुष्पं दद्यात् । अस्तु सौमनस्यम् प्र० । अक्षतं चारिष्टं चास्तुतं चास्तु मे नित्यं शान्तिदं पुष्टिदं तथा । यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम ॥ इत्यक्षतान्दद्यात् । अस्त्वक्षतमरिष्टं च प्र० । कर्मपात्रोदकेन मूर्धा - भिषेक: । मम कुले दीर्घमायुरस्तु शान्तिरस्तु पुष्टिरस्तु वृद्धिरस्तु यच्छ्रेयस्तदस्तु — यत्पापं रोगः शोको दुःखं दारिद्रयं तद् दूरे प्रतिहतमस्तु इति बहिः | अमृताभिषेकोऽस्तु इति शिरस्यभिषेकं कुर्यात् । ततोऽपसव्येन जलमोटकं ( शि० स० जलकुशं ) गृहीत्वा अद्येहामुकगोत्रस्य ब्रह्मीभूतास्मत्पितुर मुकशर्मणो वसुस्वरूपस्य ( आत्मन: ) पार्वणश्राद्धे इदमन्नोदकादि यद्दत्तं तदक्षय्यमस्तु इति पिण्डोपरि जलं ब्राह्मणहस्ते मोटकं दद्यात् । अस्त्वक्षय्यमिति प्रत्युक्तिः । एवं पितामहस्य रुद्र० । प्रपितामहस्य आदित्यस्व ० ( अन्तरात्मन: ० परमात्मन: ० ) । ततः सव्येनाशीर्ग्रहणम्अघोराः पितरः सन्तु २ । गोत्रं नो वर्धताम् २ | दातारोभिवर्धन्ताम् २ | वेदा वर्धन्ताम् २ | सन्ततिर्वर्धताम् २ | श्रद्धा च नो मा व्यगमत् । मागात् । बहुदेयं च नोऽस्तु अस्तु । अन्नं च नो बहु भवेत् भवतु | अतिथींश्च लभेमहि लभध्वम् । याचितारश्च नः सन्तु २ । मास्म याचिष्म कञ्चन मा याचध्वम् । एता एवाशिषः सत्याः सन्तु २ । अपसव्येन ( शि० स० ) न्युब्जपात्रोपरि स्थापितान् स्वधावाचनीयान् दर्भान् गृहीत्वा पिण्डपश्चिमतो दक्षिणाप्रान् निधाय तेष्वपो निषिचेत् । सव्येन 'भो ब्राह्मणा युष्मद्नुज्ञया स्वधां वाचयिष्ये' । वाच्यतामित्यनुज्ञातोऽपसव्येन ( शि० स० ) अद्येहामुकगोत्रेभ्यो ब्रह्मीभूतेभ्योऽस्मत्पितृभ्यो ऽमुकशर्मभ्यो
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy