SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ उदकुम्भश्रादप्रयोगः। 88, नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ॥ इति त्रिपित्वा अपसव्येन सप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ । चक्रवाका: शरद्वीपे हंसा: सरसि मानसे ॥ तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ ॥ श्राद्धकाले गयां ध्यात्वा ध्यात्वा देवं गदाधरम् । इति पठित्वा मनसा च पित्रादिकंध्यात्वा सान्नोदकुम्भश्राद्धं समारभे। समारभस्व इति प्रतिवचनम् । ततो नीवीं बध्वा सव्यं कृत्वा कर्मपात्रमभिमन्त्र्य पाकं प्रोक्ष्य दिग्बन्धं कृत्वा हस्ते जलादिकं गृहीत्वा देशकालकीर्तनान्ते अमुकगोत्रस्य मम पित्रादेः अमुकशर्मको वसुस्वरूपस्य प्रात्यहिकक्षुत्पिपासोपशान्त्यर्थमुदकुम्भश्राद्धं करिष्य इति सङ्कल्प्य अपसव्येन अद्येहामुकगोत्रस्य अस्मत्पित्रादेः अमुकशर्मणः वसुस्वरूपस्य सान्नोदकुम्भश्राद्धे इदं मोटकासनमस्तु । ॐभर्भुवः स्वः इदमासनमास्यताम् । आसे इति प्रतिवचनम् । ततो गन्धादिना ब्राह्मणं सम्पूज्य अद्येहामुक्गोत्र अस्म पितः अमुकशर्मन् वसुस्वरूप सानोदकुम्भश्राद्धे अर्चनविधाविसाति गन्धाक्षतादीनि महत्तानि ते स्वधा। अर्चनविधौ सर्व परिपूर्णमस्तु अस्तु परिपूर्णम् । ततः वर्तुलं मण्डलं कृत्वा तत्र पात्रमासाद्यः वामभात्र जलपूर्णकुम्भं च संस्थाप्य सव्येन विष्णवे नैवेद्यं समर्प्य पात्रेऽन्नं परिविन गायत्र्याभ्युक्ष्य अपसव्येन उत्तानाभ्यां पाणिभ्या. मधु३पात्रमालभ्य जपति "ॐ पृथ्वी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखेऽमृतेऽमृतं जुहोमि स्वाहा "विष्णो कव्यारक्ष: । “ॐ अपहता असुरा रक्षासि केदिषदः” इरि तिलान् विकीर्य “ॐ इदं विष्णुर्विचक्रमे त्रेधा निधे पदम् । समूढमास पासुरे" इत्यङ्गुष्ठग्रहणाम् । इदमन्नमिमा : आप इदमास्यमिदं शाकादि सर्व कम्यम् । जलमोटकं गृहीत्वा अद्येह अमुकगोनाममापिने कामुक शर्मणे वसुस्वरूपाय इदमन्नं सोदकुम्भं सोपस्करं यत्परिविष्ट यस्परिचय माणममृतस्वरूपं ते स्वधा इत्युक्त्वा जलं भूमौ क्षिपेत् । पिण्डदान छा. कृतमेव-म भुक्तवते ताम्बूलादिकं दत्त्वा सव्येन दक्षिणामादौन शिजला:
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy