SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ "१८ अन्त्यकर्मदीपके .: कृत्वा आज्येन नवाहुतीर्खत्वा पूर्णाहुतिं जुहूयात् । तत: संस्रवप्राशनादि .: पूर्णपात्रदानान्तं कुर्यात् । ततः षड्ब्राह्मणभोजनसङ्कल्प: । तत: पञ्चकलशोदकेन सपरिवारस्य यजमानस्याभिषेकादिकम् ।। त्रिपुष्करनिधनेऽपीयमेव शान्तिद्रष्टव्या । तत्र कलशास्त्रयः । तेषु - आये कलशे तिथिदेवतास्थापनम् । द्वितीये वारदेवतायाः । तृतीये नक्षत्रदेवतायाः । तत्र भद्रातिथि ( २१७१२) देवताः ब्रह्मा रविवि. ष्णुश्च । यस्यां तिथौ निधनं तत्तिथिदेवता स्थाप्या । वार ( ११३७ ) · देवता, व्यक्ता एव । त्रिपान्नक्षत्र ( ३।७।१२।१६।२१।२५) देवताश्च :: वहिः, अदितिः, अर्यमा, इन्द्राग्नी, विश्वे, अजैकपाच्च । यन्नक्षत्रे निधनं तन्नक्षत्रदेवता स्थाप्या । अन्यत्सर्वं समानम् । _ इति पञ्चकनिधनशान्तिप्रयोगः । - अथोदकुम्भश्रादप्रयोगः । सपिण्डीकरणानन्तरं प्रत्यहं वर्षपूर्तिपर्यन्तं त्रयोदशाहमारभ्य उदकु. "म्भश्राद्धं कर्तव्यम् । तत्रासने समुपविश्याचम्य दीपं प्र० "यं ब्रह्मवेदान्तेति पठित्वा एतं त' इत्यादिना कुशबटुम् प्रतिष्ठाप्य अपसत्येन उदकुम्भश्राद्धे 'भवान्मया निमन्त्रित' इति निमन्त्र्य नियमात् श्रा० पाद्यं पादार्घ च दत्त्वा अन्यासने समुपवेश्याचाम्य सव्यं कृत्वा स्वयमाचम्य भूमौ स्पर्शपू० त्रिकोणं मएंडलं विलिख्य तदुपरि शङ्खचक्रे लिखित्वा आसनं तदुपरि पात्रं पात्रे पवित्रं "पवित्रे स्थोवैष्णव्यौ" इति, शन्नोदेवीरि"ति जलेनापूर्य''यवोसी"ति यवान् “तिलोसी"ति तिलान् गन्धपुष्पाक्षतादि चतूष्णीं निक्षिप्य वरुणमावाह्य कर्मपात्रं सुसंपन्नम् । ‘सुसम्पन्नमस्तु । तेन जलेन अात्मानम् उदकुम्भश्राद्धसामग्री च सम्प्रोक्ष्य प्राणानायम्य ॐ पुण्डरीकाक्षाय नमः३ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं सबाह्याभ्यन्तरः शुचिः ॥ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy