SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ १० हिताय सर्वलोकानामित्यादिष्टः पिनाकिना । विश्वकर्मा महातेजा दिव्यां शक्तिमुपेयिवान् ॥ २२ ॥ आनन्दानुपरीताङ्गः प्रणम्य मुहुरादरात् । त्र्यक्षं पिनाकिनं चन्द्रशेखरं लोकनायकम् ॥ २३ ॥ भक्त्या प्रदक्षिणीकृत्य बद्धाञ्जलिपुटस्तदा । वासवं समुपेत्यारादी शानुग्रहमुक्तवान् ॥ २४॥ विश्वकर्मोवाच - अहो भाग्यमहो भाग्यं मम देवेश वासव । प्रसीदन्परमां शक्तिमदान्मे वृषभध्वजः ।। २५ ॥ शक्त्यानया सुरास्सर्वे किन्नरा मानुषा अपि । भजेयुः परमानन्दं प्रासादादिषु सत्सुखम् ।। २६ ।। लोकास्समस्तास्सुखिनो भवेयुश्शुभसेविनः । वीतरागभयक्रोधाश्शिवभक्तिपरायणाः ।। २७ ॥ सर्वपापविनिर्मुक्ता भूयासुरसच्च भासुराः । ॥ विश्वकर्मकृतशिल्पशाखप्रशंसा ॥ सा परा शक्तिरेवैषा शूलिनः केन वर्ण्यते ॥ २८ ॥ या तता त्रिषु लोकेषु तैलबिन्दुरिवाम्भसि । यत्प्रसादान्मया ज्ञातं वास्तुशास्त्रमिदं ततम् ॥ २९ ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy