SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ षट्चको वा चतुश्चक्रस्त्वष्टचक्रयुतः कचित् ॥ २१ ॥ दशभिर्वा द्वादशभिश्चयुक्तः क्वचिन्मतः । दृढयुग्यकलोपेतस्साधिष्ठानं तदासनम् ॥ २२ ॥ पद्मवाजनकम्पादिसंयुक्तं बहुचित्रकम् । ततस्स्तम्भावलियर्योज्या प्रस्तरादिसमन्विता ॥ २३ ॥ देवाय रथनिर्माणे कृते प्रति संवत्सरं तस्मिंश्च रथे देवबिम्बारोपणे च कृते यदि तथा तन्मण्डल भूमो नितरां सुवृष्टयारोग्यादिर्भवेत् । धेन्वादीनां रोगाभावः स्त्रियस्सुपुत्रवत्य इत्याद्यनेकक्षेमपरम्परेत्यागमविदामाशयः आविष्कृतः पुंसां स्त्रीणामनेकधा' इति मूलवाक्येन । तस्मादनेकविधक्षेमाविर्भावनिदानभूतस्य तस्य देवस्यन्दनस्य चतुश्चक्रयोजनं वा षट्चक्रयोजनं वाऽष्टचक्रयोजनं बा चक्रदशकयोजनं वा स्वस्वविभवानुगुणं कारयित्वा तेषाञ्चक्राणां दारुकृतानां नेम्यादिस्था नेष्वयःकीलादियोजनमप्यविशीर्ण कारयेत् । एवं स्वस्वविभववाञ्छानुगुणं कल्पनीयस्य देवरथस्य चक्रस्थापनानन्तरमुपरिभागे रथदेहनिर्माणार्थ तेषां चक्राणां नाभिस्थाने पृथुयुग्याख्यलोहोलूखलदण्डं योजयित्वा तदुपरि चतुर्दिक्षु तिर्यग्रूपदृढदारुखण्डेरधिष्ठानं हस्तषट्कोन्नत्यं पद्मबाजनादिचित्रयुतं वा प्रकल्प्य तदृढाधिष्ठानकल्पनस्य समन्ततो दिक्ष सर्वास्वपि विनायककार्तिकेयवासवब्रह्मविष्णुरामचन्द्रकृष्ण
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy