SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ ७९४ नागः फणावलियतो मण्डलायितकायकः । फणातपत्रच्छायायां देवपीठं प्रकल्पयेत् ॥ १३ ॥ पाव मानिर्दाशरथिपादपङ्कजधृङ्मतः । कल्पनमुशन्ति शिल्पविदः । यथा - किरीट मकुटोपेतो मनुष्यकाय: स्कन्धभागस्थापितदेवबेरस्य यज्ञोपवीतभासुरपृथुलवक्षस्स्थलः पादाम्बुजधारणोद्युक्तोद्धृतहस्तयुगलां गरुडवाहनकल्पो निमाप्य इति । अयमेकः प्रकारः ॥ प्रकारान्तरेण यथा पक्षिजातिषु यथा वा वैनतेयः शकुन्तरूपी दृश्यते तथैव शकुन्तरूपेणोपेतो वैनतेय वाहनकल्पः कल्पनीय इति । अत्र प्रथमप्रकारेण कल्पनं नवीनमतानुसारि ; द्वितीयप्रकारेण कल्पनं प्राचीनमतानुसारीति क्रमो बोध्यः । पाण्ड्यचोलादिषु देशेषु सर्वेषु यथाक्रमं स्वस्वदेशीयनिर्माणक्रमः स्वीकार्य इति ॥ १२ ॥ नाग इति । अथ शेषवाहनलक्षणमाह मण्डलीकृतस्वदीर्घकायः सप्तभिर्वा नवभिर्वैकादशभिः फणाभिरसंयुतश्शेषवाहनकल्पः करणीयः । तत्र तस्य शेषस्य विस्तृतफणायाश्छत्राकाराया अधोभागे तादृशमण्डलीकृतकायस्योतल एव देवबेरस्थापनासनं स्थाप्यमिति शिरूपसमयः || १३ ॥ अथ हनूमद्वाहननिर्माणक्रममाह - पावमानिरिति । ―― ASTATING
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy