SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ ७६८ नानादानानि विप्रेभ्यो वेदज्ञेभ्यो विशेषतः । पुरवीथीप्रवेशश्च सर्वक्षेमकरो भवेत् ॥ २७ ॥ इनि विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे सकलबेरलक्षणकथनं नाम एकोनाशीतितमोऽध्याय ॥ नयनोन्मीलनं नाम बेराणां समदृष्टिविन्यासकरणम । तदानीमेव तेषु बेरेषु तत्तद्देव ना सान्निध्यमुत्पद्यत इति वैदिकः शिल्पसंप्रदायक्रमः। एवं तादृशनयनोन्मीलन समये शिल्पिना, दीक्षितानां, भट्टारकाणां, विशेषण वेदविदां ब्राह्मणोत्तमानां पूजनं गोभूकन्यकादिनानादानानि च कारयेत् । अथास्मिन्दिने सायं वा रात्री पूर्वयामिके वा तानि बेराणि शिबिकान्दोलिकारथादिवाहन मारोप्य, ग्रामवीथीनगरवीथीप्रदाक्षिणमार्गेणोत्सवादिक क्रमात कारयेदिति च संप्रदायः । एवमत्र संसपेण सकलविधवेर. लक्षणक्रमः कथितो बोध्यः ।। इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायो विश्वकर्मवास्तुशास्त्रव्याख्यायां सकलविधबेर लक्षणकथनं नाम एकोनाशीतितमोऽध्यायः॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy