SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ ७४२ दुर्गेषु कूपसंयुक्तं त्रुटनस्थानकान्वितम् ॥५॥ क्षुद्रमण्डलयुक्तं वा स्थलमानवशान्नयेत् । मध्याङ्गुलिममायुक्तं पिछवर्धनमंयुतम् ॥६॥ मस्तकेष्वपि वेष्टाक पाप नालकसयुतम् द्वितीयग्राकारकुड्यम्य नेयमित्यादिक्रमश्च यथाक्रमं ज्ञेय इति परिपाटी । एवं देवप्राकार ड्यस्योन्नत्यकल्पनमुक्तम् ।। अथ प्राकारनिर्माणम्य स्थापनम्वरूपमाह -- दुर्गेवित्यादिना । दुर्गम्थानेष्वा मन्नतलस्थितपरिघाजलांचीप्रमरणवेगेन दुर्गप्राकारभित्र्यथा वा क्षोभणभेद नादिकं न भवेत्तथा घनशिलाखण्डरिष्टिकादिभिर्वा स्थापन कार्यम । तथा दुर्गप्राकारभित्तिस्थापने कचिदीशानादिकोणभागषु मध्ये मध्ये भित्ति स्वरूपं कूपाकारकल्पनगंयुक्तं कचित्त्रुटनास्यकल्पन संयुक्तं वा निर्माप. यित्वा तेषां दुगप्राकार कुड्यानामुपरिभाग शिलाखण्डेरिष्टिकाखण्डैश्च क्षुद्रमण्डलाकारकल्पनं मध्यमाङ्गुलिककल्पनविशेषमंयुक्तं कचित भित्तेरधोभागे वा जलतलपर्यन्तं मध्यभाग वा पिछवर्धन कल्पनविशेषयुक्तं तादृशपिच्छकल्पनम्थानस्योर्ध्व भागे मौलितले पोषयुतवेष्टनस्थानञ्च प्रकल्पयेत् । किञ्च तत्र खलु पौषस्थाने वैरिमण्डल. निरासनाय नलीकाद्यायुधस्थापनमिति तदीयक्रमः ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy