SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ ७१६ भित्तिको समायुक्तं कर्णनामादिमण्डितम् ॥ १६ ॥ युक्त्या कल्पान्तरयुतं स्थापयेन्मण्डपं दृढम् । शङ्करस्य हरेवापि धातुर्देवीगणस्य च ॥ १७ ॥ कचिन्मण्डपकल्पस्तु शतस्तम्भसमन्वितः । स्थाप्यः पञ्चविधा युक्त्या पूर्वाङ्गयुतोऽपि वा ॥ १. सूर्यकान्तशत स्तम्भमण्टपलक्षणम् ॥ आद्यस्तु सूर्यकान्तस्स्यात्सूर्य संख्यापदावलिः । भावः । एवमेव लोहवृक्षखण्डादीनामपि विपये फलादिकं बोध्यम् ॥ किचैवं कल्पितानां मण्डपानां कतिपयानां पूर्वभागे कल्पितस्यारोहणसोपानस्योभयोः पार्श्वयोईडशिलाचक्रं चित्ररूपतुरगवाहनादिभिरूह्यं योजयेदित्यपि शिल्पसमयकल्पनक्रमवेत्तारः । तस्मादेवंप्रकारेण कल्पितेषु मण्डपेषु शतस्तंभमण्टप एव सर्वोत्तमः । तस्मादृस्य शतस्तम्भमण्डपस्य वार्षिकोत्सव सेवनासुचितस्य लक्षणमाह- स्थाप्य इत्यादिना । तदिदं शतस्तम्भमण्टपनिर्माणं पञ्चविधं स्थाप्यं भवति । तलक्षणं क्रमाद्विशदयतीति वाक्यार्थः ॥ -- अथ शतस्तम्भमण्डप निर्माणस्याद्यश्य सूर्यकान्ताख्यस्य लक्षणमाह - आद्य इति । सर्वेषामेतेषां पञ्चविधानां शतस्तम्भ
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy