SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ७१५ सोपानसंयुतं वापि कल्पयेत्सुमनोहरम् || १४ || मुखप्रस्तरयुक्तं वा ऊर्ध्वप्रस्तरणान्वितम् । वलभीकल्पनं चोर्ध्वे वरणञ्च यथाक्रमम् ॥ १५ ॥ एकद्रव्यसमायुक्तं विमानशिखरोज्ज्वलम् । किलैतेषां मण्डपानां केषाचित्पूर्वभागे सोपानस्थापनं, केषाचिन्मण्डपानी पार्श्वयोरस्थलयोस्मोपान स्थापनं केषाखित मण्डपानां सर्वतो दिक्षु चित्रसोपानस्थापन अपि कार्यम् । चैतेषां मण्डप निर्माणानां भित्त्यन्तभागेषु तूलप्रस्तरबलभीबलभ्याधारपट्टिकादिस्थानेषु विविधतोरणवितानपङ्कजकुमुदचम्पकचूतादिदलरूपतक्षणवर्धनादिकं निर्मापयित्वा क्वचित्पार्श्वस्थितकल्पनभित्त्यादिभिर्मिलितं कारयेत् । किन वलभ्यावरणपटलानामुपरिभागे घनमाच्छादनं सुधेष्टिकामेलनं निरन्तरं स्थापयेत् ।। १५ ।। - किवाल मण्डपकल्पने कांश्चन स्तम्भान शिलामयान् स्थापयित्वा कांश्चन स्तम्भानिष्टिकासुधादिभिः कल्पयेत । परन्तु तत्तज्जातिद्रव्यैरेव कार्यमिति नियमः । अयमर्थ: 'एकद्रव्यसमायुक्तम्' इत्यनेन मूलवचनपादेनोच्यत इत्यर्थः । तथा च मण्डपादिकल्पनेषु यस्मिन्स्थाने शिलास्तम्भयोजनं कचित्साकल्येन तस्मिन् स्थाने शिलास्तम्भयोजनमेव शोभावहं शुभप्रदश्चेति
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy