SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ ६८५ भानुमंख्य समाकारणाच्यादिषु यथाक्रमम् । चतुभांगावसाने च चतुशाला मनोहराः ।। ६ बृहच्छिग्वा शिवापालिशिश वरावलिभासुरः । अथ द्वितीयभ्य मन्द रभव नभ्य लक्षणं वक्ष्यमाणस्तस्य सूत्रप्रयारादिकमाह -प्राचीति । तत्र मन्दरास्यस्य द्वितीयस्य भवनविशेषस्य मानन्तु प्राची दिशमारभ्य ऋजुतयैव प्रतीचीदिपर्यन्तं सूत्रप्रमारणेन यथेष्टमानं गृहीत्वा निर्माण कार्यम् किचात्र मन्दरभवनकल्पने दि कोणस्थानेषु चतुर्पु विभौमलमिनं द्वादशशालाममेनं कल्पनं करणीयम् तथा च मध्यस्थानस्थापितम्य चत्वरमध्यभागस्थापितस्य मन्दरमंकाशम्य तादृशौन्नत्यशालिनो मध्यभवनस्य सर्वालङ्करणमपि पूर्वोक्तपत्रावल्यादिकं योजनीयम ।। किश्च तन्मध्यभवनं परितो विदिक्षु किञ्चिदरम्थले महती चतुश्शालानिर्मितिनिर्मापणीया। तत्रापि भानुसंख्येति भावः । यथाक्रममित्य नन प्रत्यक शालानां दण्डत्रय मेवायतदेयेप्रमाणम् । न तु त्रिविष्टपभवनवत्पूर्व शालयोः प्रत्येकं चतुर्दण्डप्रमाणं पश्चाच्छालयोश्च चतुर्दण्डयोज नमिति च बोध्यम । तस्मान्मन्दरत्रिविष्टपभवनयोरयमन्यतमो भेदो लक्ष्य इत्यार्यशिल्पिभिरूह्यम ॥ पिण्डितार्थस्तु द्वादशदण्डपरिमितस्यास्य मन्दरभवनविशेषस्य
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy