SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ चत्वराणाश्चतुष्कञ्च चतुश्शाला च कोणके । पञ्चभौम सप्तभौमं शिखरावलिभासुरम् ॥ ४ ॥ मध्ये मेरुममं कल्पं कारयेन्मेरुदयेके । अथ द्वितीयस्य मन्दरभवनस्य लक्षणम् ॥ प्राचीसूत्रममप्रान्ता तस्य मानमिहोदितम् ।। ५ ॥ वास्थलाख्य चत्वराणा चतुष्कं निर्मापयित्वा, भागस्य तस्यशानादिपु चतुर्वपि दिक्कोणभागेषु पोडशाधिक स्तम्भभासुराणां शालानां भौमान्वितानां स्थापनञ्च कार्यम ।। किश्चात्र मेरुभव नकल्पने पृथक्पृथकल्पनीयानां शालानां चतुणों दण्डवयमेवातिदेयप्रमाणं योजयित्वा तदुपरिभागेपु औन्नत्याधिक्यशालिनः कल्पनम्योपरितले पञ्चभौमकल्पनं वा मतभोमकल्पनं वाऽत्युन्न मनोहरचित्रसमेतशिखरादिभासुरं कार्यमिति । अपि चात्र मरुभवनकल्पनोत्तमे एतादृशचत्वराणां शाला नाश्च मध्यनले देहल्यलिदाङ्गणकल्पनानां स्थापनं पावस्थकल्पनाविरुद्धं नानावातायननोरणादिलमितञ्च स्थापयेत् । एव. मुत्तरत्रापि ज्ञेयमिति ॥ किश्चात्र कल्पने उपद्वारस्थापनमुखसूत्रमुखभद्रप्रमाणपूर्वक कल्पनान्तरमानादिकं तावच्छिल्पिभिः स्वयमेव युक्त्या कल्पनीयमिति ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy