SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ ६७४ नदीहदतले वापि महीधरतलेऽथवा । क्वचित्स्थलक्शात्मानं कारयेद्दढकल्पनम् ।। १२ । क्वचित्स्थलवशान्निम्नमुन्नतं च प्रकल्पयेत् । सेतु मार्गप्रान्तपक्षकल्पनं घनशैलकम् ॥ १३ ॥ पादप्रसर्पणाद्वापि महापाद प्रसर्पणात् । पङ्क्तिमस्पर्शनीया सलिलस्थलकल्पनम् ॥ १४ अगाधस्थलमार्गेषु योधस्थानयुतं क्वचिद । स्थानप्रदर्शक चिह्नयुतां शिला च यथाप्रमाणक्रम स्थापयेत् । किवतादृशलक्षणान्वितं मार्गतलं कचिन्नदीहद महीधरजलाशयादिस्थानसमीपगाऽपि यदि तदा विविधकार्यादिसौकर्यहेतवे क द्वैशाल्यहीनं वा प्रकल्पयेत् । तथा तादृशस्थलादिषु सेतुकल्पने क्वचिन्निम्नमान कचिदौन्नत्ययुन तत्तत्स्थलवशात प्रकल्पनीयम् ॥ कि तादृशमार्गमध्ये सेतुकल्पनस्य पक्षयोरुभयोरपि घनशिला कल्पनमङ्गणविभक्तं तथा दृढपादप्रसरणविभक्तं, महापादप्रसरणविभक्तञ्च कचित्कारयित्वा नदीहद जलाशयादि सलिलप्रहणार्थं मार्गतादधोभागे घनशिलाघटित सोपानकल्पनं ससौधलेप कारयित्वा तदशसोपानमार्गस्थलेषु तत्स्थलरक्षकयोधस्थानश्च प्रकल्पयेत् । राजधान्यादिमहानगरवीथी भागेषु एतादृश
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy