SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ ६५० कन्यकागीतिकं चापि शुभदं परिकीर्तितम् ॥ ३४ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे सकलविधस्तम्भलक्षण कथनं नाम चतुष्पष्टितमोऽध्यायः ॥ समये स्वस्तिकपठनकन्यकागानमङ्गलवाद्यघोषणब्राह्मणार्चनस्थपतिप्रमुखमन्तोषणाद्याचरणन्तु भूयसे श्रेयसे कल्पत इति । मतान्तररीत्या स्तम्भलक्षणादिकं तु मानसारादिग्रन्थेषु ज्ञेयमिति ।। इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां स्तम्भलक्षणकथनं नाम चतुष्पष्टितमोऽध्यायः॥ akot ..
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy