SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ६४९ फलकास्वपि पर्यङ्ककार्येष्वामनकर्मणि ॥ २६ ॥ कवाटादिकियाजालेष्वपि योज्याः प्रकीर्तिताः। सौवर्ण राजतं ताम्र पत्तलं वा क्वचित्स्थले ॥२७॥ पट्टिकं योजयद्युक्त्या द्रुमपाटप्रमाणवित् । चित्र सङ्कलनं शस्तमन्यकल्पेषु कीर्तितम् ।। २८ ।। समसूत्रं ममतलं समभित्त्यादिकल्पनम् । प्रस्तरोत्तरवेशार्थ बहिरन्तःक्रियान्वितम् ।। २९ ॥ वलीकोत्तरतूलादि युग्ममावरणादिकम् । तलपट्टिकया युक्तं मुग्वपट्टयुतन्तु वा ॥ ३० ॥ व्यालेभमुग्वयुक्तं वा यक्षाननयुतन्तु वा । नानाचित्रवलीनाझं शुकहमादिरेखिकम् ।। ३१ ।। युग्मक्रियं दोपहीनं कचिंदेकक्रियन्तु वा । मुधालेपनकं वापि श्लक्षणकं वा क्वचित्स्थले ।। ३२ ॥ यथाविभवतः कार्य स्तम्भकल्पनमीरितम् । शुभकालेऽलङ्कृतानां पादानां स्थापनं शुभम् ॥ ३३ ॥ स्थपतिब्राह्मणानाञ्च तोषणं माननं गवाम् । शिलाभिः कचित्ताम्रपित्तलादिलोहगवण्डरेता दृशदारुखण्डेः सुतनेष्टिकाभिर्वा यथाविभवं कल्पितानां विविधप्रमाणानां स्तम्भाना वनगन्धादिभिर्यथाशक्ति भूषितानां, कचिदावाहिताना वा स्थापन 8. 8.82
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy