SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ६०१ अथ पीठिकालक्षणकथनम् ॥ पीठिका विविधा प्रोक्ता देवानां भूभुजामपि । नवरत्नादिघटिता मानवानां क्वचिन्मता ॥ २३ ॥ एकपक्षं द्विपक्षं वा सिमपक्षमथापि वा । एकांद्वात्रचतुःपञ्चपद्मप्ताप्टनवाधिकः ॥ २४ भागर्जन्माधिकयुक्तं नानाक्षेपणभाजितम् । तस्मादेव मुक्तरीत्या यथाभिरुचि वदिकायाः स्थापने कचिन्निद्राप्राप्तयादि समयेषु पृष्ठक ट्यादिभागसुम्बकरी तत्तन्मयीमुपधानक्रियारचना कारयित्वा तत्र च नानाचित्रादिकं योजयित्वा तद्वेदीकल्सनं श्रीकान्तरूपं वा, सौम्यकान्तरूपं वा गान्धर्वकान्तरूपं वा स्थापनीयमित्यर्थः । किम्वात्रोक्तकान्त पदस्तु निर्माणविशेष द्योतक इति क्रमः ॥ २२ ॥ अथ धनिकभूपालदेवादिप्रासादभागेषु पीठिकाख्योत्तमा. सनस्य लक्षणमाह - पीठिका विविधेत्यादिना । देवानां राज्ञाश्च नवरत्नाबलिप्रत्युप्तपाश्वमुखभागपट्टिकं सिंहासनकल्पनघदेकपक्षं, चिहिपक्षश्च मश्ववत्कचित्सिह्मपक्षहंसपक्षादिकल्पनभासुरं, जङ्गमस्थावररूपं करपट्टिकादिचित्रक्रियाभासुरश्च करूपयेदिति भावः ॥ किचात्र भूपालपीठिकासनादिनिर्माणे नानाद्रव्यकलनीये B. B. 76
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy