SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ५.९६ शिवस्य विष्णोदेवीनां गर्भवेदि प्रकल्पयेत् ॥ ९ ॥ सव्ये सव्येतरे भागे गोमुखादिसमन्वितम् । किश्च पाद्मसात्वतकामिकवातुलाद्यागमप्रतिपादितरीत्या शुभ मुहूर्ते एतादृशशिलावेदिकाया मध्यभागे वासुदेवशङ्करादिदेवविम्बं शिलाबिम्वं स्थापयित्वा तत्पूर्वभागे दारुसुधेष्टिकादिभिः निर्मितक्षुद्र वेदिकासनादो सुवर्णरजतताम्रादिलोहकृतानामुत्साहाणां देवबिम्बानां जालानि स्थापयेदिति क्रमश्च बोध्यः । तथा च शिलाकल्पितविम्वानां मूढबेरं, सौवर्णराजतताम्रादिलोहकल्पितविम्बानामुत्सवबेरमिति च व्यवहारसंप्रदायो र गन्तव्यः । अतः एवं प्रतिपादितरीत्या मूळबेराणामुत्सववेराणा स्थापनार्थं कल्पनीय वेदिकायाः सुधारूपाया वा शिलारूपाया वा दारुरूपाया वा पादस्थापनं कार्यम् । कथम् ? गर्भगृहमध्यभागकल्पनीयाया एतादृश वेदिकायाः कचित्पादचतुष्कं कचित्पादाष्टकं, कचित्पाद पोडशकं 新 , वा योजनीयमिति तत्क्रमो ज्ञेयः । एवं पादाष्टको प्रेतपादपोडश को प्रेत महाप्रमाणवेदिकायान्तु वासुदेवनारायण माधव श्री भूमिप्रमुखानेकदेवविम्बस्थापनमित्यागमवेत्तारः || - कितादृशपादकल्पनन्तु बेदिकाद्रव्यैरेव कार्यों । नाम्य द्रव्येणेत्यान्तरालिको भावः । किमन्त्र गर्भगृहवेदिकायां स्थापनीयदेवविम्बाभिषेक सलिलानां बहिर्निर्गमनार्थं बहिर्निर्गमनार्थं मोमुख
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy