SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ५७६ द्वादशाङ्गुलकं वापि षोडशाङ्गुलकं क्वचित् ॥ ३ ॥ सार्धहस्तप्रमाणं तदौन्नत्यं समुदीरितम् । द्विहस्तं वा त्रिहस्तं वा क्वचित्तदधिकं तु वा ॥ ४ ॥ तदङ्गणं मिथो बद्धं प्रान्तकीलादिघट्टितम् । प्रान्तशृङ्खलिकायुक्तं दारुपतं क्वचित् || ५ || मूलम्बं भित्तियुक्तं वा क्वचित्सुषिर भागपि । दारुपद्वृ त्तदा वा मिथःकीलादिघट्टितम् || ६ || प्रदेशेषु च शिलामय कतिपय सोपानकल्प नमपि तद्वास्तुवासिनां मङ्गलाइ एवेति शिल्पसमयः । 'शस्तं मानवेऽन्यत्प्रकल्पने' इति लक्षणवाक्यन्तु प्रायिकार्थ द्योतकमिति मतिः ॥ तस्मात्तादृशसोपानम्य कियद्वा प्रमाणमिति चेत्तद्विशदयतिद्वादशाङ्गुलमित्यादिना । सर्वत्र सोपानकरूपनग्य नृत्यवेशालये तु कचिद्वादशाङ्गुलं स्थलान्तरे पोडशाङ्गुलं, कचित्मार्थदस्तप्रमाण योजनीयम् । कियैतादृशौन्नत्यवैशाल्यभाजां सोपानानां स्थापने तत्सोपानाङ्गणवैशाल्यं तु कचिद्विहस्तप्रमाणं कचित्रिहस्तप्रमाणं, कचित्तद्विकप्रमाणमपि योजनीयमिति व्यवस्था || तादृशाङ्गणकल्पनन्तु प्रान्तभागेष्वयः कीटाय:पट्टिकादिकृतामधः प्रदेशे भूमिसम्बनोपरि सुषेष्टिकामितिधारितमभवा क्वचित्सुपिरकल्पनधारितं वा प्रकल्पयेत् । एवं 17. अन , ·
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy