SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ अथ सर्वविध सोपानलक्षणकथनं नाम चतुःपञ्चाशोऽध्यायः ॥ भौमायारोहणार्थं यत्कल्पनं दृढसन्धिकम् । सोपानमिति तत्प्राहुर्मुनयशास्त्रपारगाः ॥ १ ॥ शिलादार्विष्टिकाक्लतं लोहपट्टादिभूपितम् । स्थापयेत्स्थपतिश्रेष्ठः स्थलमानस्वरूपवित् ॥ २ ॥ देवे शिलामयं शस्तं मानवेऽन्यत्यकल्पने । ॥ चतुःपञ्चाशोऽध्यायः ॥ - अथास्मिंश्चतुः पखाशाध्याये सर्वविध सोपाननिर्माणक्रमं व्यक्ति – भौमाद्यारोहणार्थमित्यादिना । विशेषतो मानवगृहभवनहर्म्यप्रासादादिषु, कचिद्गोपुरद्वारादिस्थलेषु द्वितीयतृतीयभौमतलप्रात्यर्थं कृतं कल्पनं सोपानमिति महर्षिभिरुदीरितमित्यर्थ: 1 तस्मात्तादृशसोपानकल्पनन्तु शिल्पिभिः कचिद्दारुखण्डैः इष्टिकाभिरपि कचिद्दढबन्धनं कचिल्लोपट्टिकावृत स्थापनीयमिति लक्षणवाक्यार्थः ॥ तत्र कोsपि नियमः स्वीकार्यः । यथा देवालये शिलापटलैरेव सोपानकल्पनं प्रशस्तं भवति । मानव गृहादिषु प्रायशस्सुधेष्टिकादिभिः कृतं मङ्गलाय कचित्सारदारुखण्डैश्व भवतीति । तथापि मानव गृहाधिष्ठानस्थानेषु विवाहशालादीनामध: -
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy