SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ एकाङ्गणं घगणं वा व्यङ्गणं घा क्वचिन्मतम् ॥५ चतुरङ्गणकं योज्यं षडष्टदशकाङ्गणम् । प्रान्तचित्र समोपेतं शुकहंमादिमण्डितम् ॥ ६ ॥ नानाकुसुमरूपं वा नानापत्रम्वरूपकम् । पार्थपट्टद्वार भागकृतवन्धं क्वचिन्मतम् ॥७॥ कवाटपतनस्थाननिम्न मे काङ्गुलं मत्तम् । दृढबन्धनिकं तत्र मिर्णिकागलयोजनम् ॥८॥ एवंरीत्या देवालयगोपुरद्वारदुर्ग द्वार पुरद्वारन्यायशालामण्डपादिमहाकल्पनद्वारेप्वगं ठ योजनं कार्यन । स्थलान्तरेषु मानवसदनादिषु पूर्वोक्तरीत्या द्वारम्य दक्षिणभागे प्रदक्षिणक्रमात्कबाट सम्मेन्टनं कारयित्वा नत्र तयोः मिणि काकुञ्चिकादिमेलनादिकमपि तत्तत्कल्पनयोग्यं स्थापनीयमिति निष्कृष्टार्थः ।। किग्वैवं तत्र तत्र द्वारवैपुल्यादिप्रमाणानुगुणमेककवाटस्थापन, कवाटद्वय स्थापने वा मध्य मध्यरन्ध्रिकानेककबाटस्थापने बाववालो कनीयकवाटम्य पूर्व भागनलं क्वचिदे काङ्गणं विभज्य नानाकुमुमपवादिरचनावली: प्रायशस्तक्षणवशेनैव योजयेत्। किश्च कचिङ्ग द्वयमथवा गणत्रय मथवा गणानां चतुष्कं षट्कमष्टकं दंशकं वा सममानं, कचिच्छिल्पी वाञ्छाक्रियानुगुणं विषममानं वा विभज्य तत्र चित्रादिकमपि योजयेदिति कार्यक्रमः ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy