SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ५६.६ अथ वैश्यशूद्रगृहलक्षणकथनम्- ग्रामक्लतं वैश्यगृहं सदनं भवनन्तु वा । पूर्वास्यमुत्तरास्यं वा कचिद्वारुणवक्त्रकम् ॥ १६ ॥ शुभदं नगरे याम्यमुखं तु नगरोत्तमे । दण्डपञ्चकमत्रोक्तं मानं तदशकावधि || १७ ॥ कल्पनं कल्पयेच्छिल्पी शुद्धं वा मिश्रकन्तु वा । अथ ग्रामेपू स्थापनीयानां वैश्यगृहादीनां मुख्यलक्षणमाहग्रामक्लृप्तमित्यादिना । वैश्यवंशजातानां साधारणगृहे वा सदनं, महासदनाख्यभवनं वा पूर्वमुखद्वारमथवा स्थलानुगुणमुत्तरमुखद्वारं वा क्वचित्म्यले वारुणमुखद्वारं वा स्थापयेन । एवं कल्पनं तेषां वैश्यानां शुभलाभादिप्राप्तय इति भावः । मतान्तररात्र नोच्यते । नगरवध्यादिस्थले तु दक्षिणाननमुखद्वार भवनमपि विशां मङ्गलाय भवतीति । किञ्च सर्वत्र विशां गृहभवनादिकल्पनवेशाल्यप्रमाणन्तु साधारण दण्डपञ्चकमारभ्य दशकावधीति । यदि कचिद्रामादौ विशेषतः वैशाल्याधिक्यबभूलाभे तदैकपञ्चाशाध्याये ' मध्यतिर्यक्क्रिया मता' इति मूलवचनस्योक्तार्थानुसारेण मध्यतिर्यक्कल्पनमत्रापि वरमिति युक्तं पश्यन्ति शिल्पविदः ॥ एतादृशमामवास्तुभूमिषु स्थापनीयानां वैश्यगृह सदन - दण्ड
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy