SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ५६५ (५) पूजागृहम । (६) भोजनगृहम | (१) स्नानगृहम् । (२) अलङ्करण गृहम् । (३) द्रव्यस्थापनगृहम् । (७) शयनगृहम । (८) धनगृहमिति ।। (४) पचनगृहम् | किनद्गृहाष्टकं ग्रामनगरादिषु सर्वेष्वपि मानववासाईकल्पनेषु सर्ववर्णजातानामवश्यं कल्पनीयमेव । किन्तु ग्रामादिषु गृहरूपकल्पनं, नगरादिषु शालारूपकल्पनमिति कषाञ्चिन्मतम् । अन्यंषान्तु यदि स्थलांब भवा ग्रामगृहनिर्माणेष्वपि महाप्रमाणवतीनां सौधरचनोपेतानां पूर्वोक्तशालानामष्टसंख्या कानां स्थापनमेव सुखाय, श्रेयसे, बास्तुनाथतोषादय इति । तस्मादस्मिन्क्षत्रियग्रामभवने तादृशमुख्यगेहाष्टकं मध्यचत्वरनवरङ्गादिकल्पन वितानवातायनादिशोभितं स्थापयित्वा सति स्थलविभवे वास्तुभूपाश्चात्यभागे दीर्घिका निष्कुटस्थापनमपि सुखायेति ॥ किया। स्मिन्क्षत्रियप्रामगृहे उपरिभागे न विमानशिखरस्थापनं युक्तम् । परन्तु प्रतिभौमतल भित्यन्तभागे कचिद्रोपानसीतलभागेष्वपि सुधेष्टिकादिभिः क्षुद्रकलशस्थापनमेव वरमिति सप्रण क्षत्रियग्रामभवन सौधलक्षणमुक्तं बोध्यम् । किश्व कल्पनस्यास्यान्तरालिकलक्षणान्तरकल्पनान्तरप्रमाणादिकं तु सूक्ष्मधीभिः स्थपतितक्षक प्रमुखैः स्वयमेवोह्यमिति ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy